पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० मं ९ ] दशमं मण्डलम् घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भर्गेऽअविता | तुर्फरा॒ इति॑ । फारि॑वा । अर॑म् । पत॒राऽइ॑ष । च॒च॒रा । च॒न्द्रऽनि॑र्नक् | मन॑ऽऋङ्गा । म॒न॒न्या॑ । न । जग्म॒ इति॑ ॥ ८ ॥ वेङ्कट० तप्तौ इव महावीरौ मधु स्व-जठरे सम्भजन्तौ 'भगेवितः इति' सङ्ग्रामनाम, धने गतिरत्र विद्यत इति तत्र हिंसकौ पर्याप्तम् च गन्तारौ पक्षिणी इव सञ्चरणशीलौ हिरण्यरूपो मननीयस्तुतिको सम्मान्यौ इव च राजानी 'गच्छन्तावपि तौ' मनन्याविति ॥ ८ ॥ बृ॒हन्तैव ग॒म्भरे॑षु॒ प्रति॒ष्ठां पादे॑व गा॒ाधं तर॑ते विदाथः । कर्णेव शासुरनु॒ हि स्मरार्थोऽशैव नो भजतं चि॒त्रमम॑ः ॥ ९ ॥ बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव | गा॒धम् । तर॑ते । वि॒द॒ाय॒ः । कर्णीऽइव | शासु॑ः । अनु॑ | हि | स्मरा॑थः । अंशा॑ऽइव | नः | भुजतम् | चि॒त्रम् | अप्न॑ ॥९॥ वेङ्कट० यथा दीर्घौ पादौ उदकेषु गच्छते पथिकाय पदनिधानयोग्यम् गाधम् स्थलं प्रयच्छतः एवं युवामप्यप्रतिष्ठिताय प्रतिष्ठाम् प्रयच्छथः । आद्यपादस्य प्रपञ्चो द्वितीयः पादः। कर्णौ इव च यजमानस्य शासनमुक्तम् अनु हि स्मराथ. अनुशृणुथः । तथा सति पुत्रः पितुर्मृतस्य यथा रिषयांशं भजते, तद्वद् अस्मदीयम् चिनम् कर्म भजतम् इति ॥ ९ ॥ व मध्येरेयेथे साधेव॒ गवँ नी॒चीन॑वारे । क॒ीनारि॑व॒ स्वेद॑मासिध्विद॒ाना क्षामे॑वो॒ोर्जा सू॒यव॒सात् स॑चेथे ॥ १० ॥ 1 आ॒र॒द्गराऽइ॑व । मधु॑ । आ । ई॒रयेथे इति॑ । स॒र॒धाऽत्र | गावै । नी॒चीन॑ऽवारे । नारा॑ऽय | स्वद॑म् । आ॒ऽसि॒स्त्रि॒द॒ाना | क्षाम॑ऽइव । ऊर्जा मुयवस॒ऽअत् । स॒व॒ये॒ इति॑ ॥१०॥ बैङ्कट० यथा पर्याप्त गिरन्तौ पुष्पेभ्यो भक्षयन्तौ मधु क्षौद्रपटले प्रेरयतः, एवं युवाम् अप्युदकम् भा ईरयेथे । तदेवाइ- सारधौ इव आदित्ये नोचीनद्वारे इति। कीनारी कोनाशी, सौ यथा श्रमान् स्वेदम् 'भाक्षरतः, , एवं वृष्टयुदकम् आक्षरन्तौ यथा वृशं पुरुपं पथसा शोभनस्य यवमन्यास्त्री गौः सेवते, तथा स्तोतारम् सचेथे इति ॥ १ ॥ ३७५३ ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ चाज॒मा नो मन्त्र॑ स॒रये॒होप॑ यातम् । यशो न प॒क्षं मधु गोष्व॒न्तरा भूतांश अ॒श्विनो॒ः काम॑मप्राः ॥ ११ ॥ अ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ः । मन्त्र॑म् 1 स॒ऽरथा॑ । इ॒ह । उप॑ । य॒त॒म् । यश॑ः। न । प॒कम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । स॒तऽअंशः । अ॒श्विनः । काम॑म् । अ॒प्राः ॥११॥ येर० समृदं कुर्याम स्तोमम् इमम् । भनेमहि भन्नम्। उप आ गयछतम् अस्माकम् मन्त्रम् प्रति इह 13. मगदिति दिनि ४. रिम दि. शो मूको. ८.९९ ि ६ २.२. दरवरी को ●● २. नारित वि' . द भवनन् वि.