पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७५४ ऋग्वेद सभाष्ये [ अ ८, अ६, व २ एकरथौ अग्नम् इव पयोटक्षणम् पञ्चम् मादकम् पशुपु । आपूरितवान् अयम् भूर्तीशः अश्विनो सकाशान् वामम् आत्मनीति ॥ ११ ॥ इति अष्टमाष्टके पष्ठाध्याये द्वितीयो वर्ग. ॥ [ १०७] ● 'दिव्य भाङ्गिरस दक्षिणा वा प्राजापत्या ऋषि । दक्षिणा दक्षिणादातारो वा देवता त्रिष्टुप् छन्द चतुर्थी जगती । " आ॒निर॑भू॒न्महि॒ माघा॑नमेषु॒ विश्वं॑ ज॒नं तम॑स॒ो निर॑मोचि । महि॒ ज्योति॑ पि॒तृभि॑दे॒त्तमागा॑दुरुः पन्था दक्षिणाया अदर्शि ॥ १ ॥ 1 १ आ॒वि । अ॒भूत् । महि॑ । माधो॑नम् । ए॒ष॒म् । निश्व॑म् । ज॒वम् । तम॑स । नि । अ॒मोच । महि॑ । ज्योति॑ । पि॒तृ॒ऽभि॑ । उ॒त्तम् । आ । अग़ात् | उ॒रु | पर्यो । दक्षिणाया | अद॒श॒ ॥ बेइड० दक्षिणा प्राजापत्या | आत्मस्वव । आविर्भूतम् आसीत् एषाम् उदाराणा दातॄणाम् ऐन्द्रम् मद्द- स्वम् इन्द्र इव प्रयच्छन्तीति । किं घेर्पा दक्षिणया सर्वम् जीवम् भूतम् दारिद्यतमस निर्मुक्तमासीत्। महत् च एपाम् ज्योति पितृभि पूर्वे. दत्तम् आगतम् । सोऽयमेषु दृश्य दक्षिणाया "विस्तीर्ण मार्ग ५ ॥ १ ॥ उ॒च्चा दि॒पि दक्षि॑णानन्तो अस्यु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्येण । हिर॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासोदाः सौप॒ प्र ति॑िरन्त॒ आयु॑ः ॥ २ ॥ उ॒च्चा | दि॒पि । दक्षि॑णा॒ाऽऽन्त । अ॒स्यु | ये | अव॒ऽदा | सह । ते । सूर्येण । हिरण्य॒ऽदा । अमृन॒ऽलम् । भजन्ते । सदा । सोम । प्र । ति॒र॒न्ते॒ | आयु॑ ॥ २ ॥ घे उसे स्वर्गे दावार तिष्ठन्ति । शिष्ट स्पष्टमिति ॥ २ ॥ दैवी पूर्तिर्दक्षि॑णा देवय॒ज्या क॑त्र॒ारिभ्यो॑ न॒हि ते पृ॒णन्ति॑ । अया॒ा नः प्रय॑तदक्षिणासोऽनद्यमि॒या बृ॒हवः॑ पृणन्ति ॥ ३ ॥ देवी॑ । पूर्ति । दक्षि॑णा । दे॒व॒ऽय॒ज्या ॥ न । च॒न॒ऽअ॒रिम्ये॑ । न॒हि । ते । पु॒र्णान्त । अयं । नरें । प्रयतऽदक्षिणास । अनुच॒ऽभिया । इसे | पृ॑ण॒न्ति॒ ॥ ३ ॥ घेइट० 'देशद्रीणनम् अग्रदानम् भवति, धनदानम् च देवीणनम् । तदुभयम्न क्यारिभ्यः क्रियते बुस्मितगामिभ्योऽनाचारेश्य नहि ते अभिमत्त दानरल प्रयच्छवि | अपि चान्ये मनुष्या माधुग्यः पदीयमानधना उपद्रवमयेन मद मीप साधुभ्योऽपीति ॥ ३ ॥ 11. माहित हो २३. ३ बि. ६.१ "नमहदान वि. विमस्य वि अ. ● दिनभरि' भ', ४ दक्षिणाया हो. ८. नारियो