पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६० ऋग्वेद समाप्ये [ अ ८, अ ६, द ६. वेङ्कट० न अहम् अनुज्ञानामि युष्माकम् भ्रातृत्वम् नापि मम स्वसृत्वम् । भवद्भिः तथा कृते सति इन्द्रः च जानाति अङ्गिरसः च घोराः । ते च माम् गोकामा: प्रेषयामासु यतः अहम् आयम् । तथा सति गास्त्यक्त्वा अप गच्छत अस्मात्स्यानाद् दूरम् पणयः ॥ १० ॥ दूरमंत पणय॒ो वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीरृऋ॒तेन॑ । बृह॒स्पति॒र्या॑ अवि॑न्द॒न्निपू॑ळ्ः सोमो ग्रावा॑ण॒ ऋयश्च॒ विप्रोः ॥ ११ ॥ दु॒रम् ॥ इ॒त॒ । प॒णय॒ः । वरी॑यः । उत् । गावः॑ः । य॒न्तु | मि॒न॒तीः । ऋ॒तेन॑ । बृह॒स्पति॑ । याः । अवि॑न्दत् । निर्मूहाः । सोमः | प्रावणः । ऋष॑यः । च॒ । विप्रः ॥११॥ 1 1 बेट० दूरम इत पगयः । उरुतरम् अन्यत्स्थानं प्रति । उत् गच्छन्तु पावालात् गावः शब्दायमानाः उदकेन, वृहस्पतिः याः पुरा उविन्दत् निगूढाः सोमादयश्च मेधाविन इति ॥ ११ ॥ इति अष्टमाष्टकं पठाध्याये षष्ठो वर्गः ॥ [ १०९ ] 'जुहूर्यझनाया, माझ ऊर्ध्वनामा वा ऋषिः। विश्वे देवा देवता । त्रिष्टुप् छन्दः, अम्ध्ये अनुष्टुभौ'। ते॑ऽवदन् प्रथ॒मा ब्र॑ह्मकिल्वि॒पेऽपरः सलो मा॑त॒रिश्वा॑ । बीळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥ १ ॥ ते । अ॒त्र॒द॒न् । प्र॒थ॒माः । ब्रह्म॒ऽचि॒त्चि॒षे | अपारः | स॒हः । मा॒त॒रिश्वा॑ । वी॒ऽह॑राः । तप॑ । उ॒प्रः । मय॒ ऽभू. | आप॑ः । दे॒वी. । प्रथम॒ऽजाः । ऋ॒तेन॑ ॥ १ ॥ वेट जहूहस्पतेय ऋषि तो वृहस्पतिः सोमे राजनि न्यधात् । स सोमः तस्मै यथा- संविदं न प्रापस्टन् । पत्रे सूकंमतम् | ते देवा संवादुम् अवदन प्रथमाः ब्रह्मकित्बिये सहिस्मयमिति वरुणमुकं मन्यन्ते । मातरिक्षा इक्रोधः धर्मः उद्गुणैः सुखम्य भावविष्ठा आरः च दंग्यः प्रथममेव जनिवाः सिमृधुणा ब्रह्मणेति ॥ १ ॥ मोम्रो राज प्रथ॒मो ब्र॑क्षजायां पुनः प्रायच्छ्रदर्हणीयमानः । अन्र्तता वरु॑णो मि॒त्र असीमित हस्त॒गृवा निनाय ॥ २ ॥ सोम॑ः । राज 1 प्र॒थ॒मः । ब्र॒ह्म॒ऽजायाम् । पुन॒रिति॑ । प्र । अयच्छ्रत् । अर्द्धणीयमानः । अ॒नुऽअति॑ना । घर॑णः । मि॒त्रः | आ॒मा॑त् । अ॒ग्निः । होता॑ । ह॒स्त॒ आ नि॒नाय॒ ॥ २ ॥ घेछूट गोमः राज मुस्पः बृहस्पतेजांपाम् पुनः अनिअमच्छन् अनुष्य देवेन अनुगमवारी भारताम् मित्रावणी | अमिता होता हस्ते गृहीरया आ निनाय इति ॥ २॥ हो, 1. बर्मादि २. ३३ महिनमूहो. ६ नणुি fr' প'; ৰ’तে मूहो. • कमर बि ८८