पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ८, अ६, १० इन्द्र॑ः । किले॑ । श्रि॒न्यै ॥ अ॒स्य | वे॒द॒ । सः । हि । जि॒ष्णुः । प॒धि॒ऽकृत् । मूर्या॑य । आ॒त् 1 मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पति॑ः । दि॒वः । स॒न॒ऽजाः | अप्र॑तिऽइतः ॥ वेङ्कट० इन्द्रः किल श्रुतिम् जानाति अस्य दिवः सम्बन्धिनम् । सः हि सेवा मार्गकृत् सूर्यस्य अपि चमेनाम् गर्जितशब्दम् कुर्वन् अच्युतःच भवति स्वर्गात् । पतिः दिवः 'सनजाः पुरातनः* वृत्रशत्रुभिः श्रप्रतिगतः ततश्च गर्जितशब्दं यथाऽवज्ञानातीति ॥ ३ ॥ इन्द्रो॑ म॒ह्वा म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दद्भि॑रोभिगृ॑णा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजा॑सि द॒धार॒ यो ध॒रुणै स॒त्यता॑ता ॥४॥ इन्द्र॑ः । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॑ना॒ात् । अङ्गि॑रःऽभिः । गृणानः । पु॒रूणि॑ । चि॒त् । नि । त॒ान॒ । रजो॑सि । धार॑ । यः । ध॒रुण॑म् । स॒त्यऽतता॥ ४ ॥ बेङ्कट० इन्द्रः मइवेन महतः उद्कवतो वृत्रस्य कर्माणि अमिनात् अङ्गिरोभिः स्तूयमानः । बहूनि उदकानि 'नीचीनानि शकरोद् वृत्रपरिवृतानि धारयति यः सदकम् सत्यस्य विस्तारकः ॥ ४॥ I इन्द्रो॑ दि॒वः प्र॑ति॒माने॑ पृथि॒व्या विश्वा॑ बेह॒ सव॑ना हन्ति॒ शुष्ण॑म् म॒हीं चि॒द् द्यामात॑ने॒ोत् सूर्येण च॒ास्कम्भ॑ चि॒त् कम्भ॑ने॑न॒ स्कर्भीयान् ॥५॥ इन्द्र॑ः । दि॒वः । प्र॒ति॒ऽमान॑म् । पृथि॒व्याः । विश्वा॑ । चेद॒ । सर्वना | हन्ति । शुष्र्णम् । म॒हीम् । चि॒त् । द्याम् । आ । अत्तनोत् । सूर्येण | चास्कम्भ॑ चि॒त् । स्कम्भ॑नेन । स्कभीयान् ॥५॥ 1 वेङ्कट० इन्द्रः यात्रावृथिव्याः प्रतिमानम् भवति, , "विश्वानि च जानाति सवनानि इन्ति व अमुरम्, महतीम् च दिवम् आसनोति सूर्येण, स्कनोति अन्तरिक्षण तथा दिवः गुणम् स्वमीयान् इति ॥५॥

  • इति अष्टमाष्टकेपटाध्याये दशमो वर्गः ॥

बने॑ण॒ हि धृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑षस्य॒ शृजु॑वानस्य॑ मा॒ायाः । वि धृ॑ष्ण अत्र॑ धृष॒ता ज॑ध॒न्याया॑मयो मघवन् च॒ाजाः ॥६॥ | हि || वृत्रम् | अस्तैः । अदैवस्य | सूर्मुशनस्य | मा॒यः । पि । धृ॒ष्णो॒ इति॑ । अत्रे । घृ॒ष॒ना । ज॒ध॒न्य॒ | अय॑ | अ॒भुवः | म॒घऽव॒न् । बहुऽॲजाः ॥ ६ ॥ 1 पेट० बग्रेग हि पुत्रदा वृत्रम् अमुरे इतवानसि उपन्य बृष्णः अस्मिन् युद्धे" एष्णेन" मनमा 19. ममुरम्य प्रवर्धमानन्य नामाविधा मायाः वि अय अमनः स्त्रम् मघवन् | बाहोत्राः ॥ ॥ मुझे, ११. 'म... ' दि. ३. दि. ६०१. निनाद वि. ८.८००fr". ९. मंदाि १३. पाि st. Dafi. डि. ४.४. माहिव ●सारपरि यूरि