पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १११, मं ५ ] दशर्म मण्डलम् यस्य॑।त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ | रोद॑सी॒ इति॑ ।न | अवि॑िधिक्ताम् । तत् । ओके । आ । हरि॑िऽभि । इ॒न्द्र॒ | युक्तै । प्रि॒येभि॑ । य॒ाहि॒ । प्रि॒यम् । अन्न॑म् । अच्छे ॥४॥ बेङ्कट० यस्य तम् ते' महिमानम् मदेषु जनितम् इमे महत्यौ द्यावापृथिव्यौ न विविच्य जानीत, स स्वम् तत् इद स्थानम् आ याहि हरिमि इन्द्र | युक्ते प्रियै प्रियम् छवि प्रति ॥ ४ ॥ यस्य॒ शश्व॑त् पपि॒चो॑ाँ इ॑न्द्र॒ शत्रूनानुकृ॒त्या रण्या॑ च॒कर्थे । स ते॒ पुरे॑धि॒ तवि॑षीमियति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑ः ॥ ५ ॥ यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ | शत्रून् | अ॒ननु॒ऽकृत्या | रण्या॑ । च॒कये॑ । स । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒यति॒ । स । ते॒ । मदा॑य | सुत | इ॒न्द्र॒ | सोम॑ ॥ ५ ॥ वेङ्कट० य सोम पिबन् सर्वेदा इन्द्र ! शत्रून् प्रति अन्यै अनुकर्तुमशक्यानि युद्धकर्माणि चकर्थ, स ते प्रज्ञानम् बलम् च प्रेरयति, स सव मदाय सुत इन्द्र | सोम ॥ ५ ॥ इति अष्टमाष्टके षष्टाध्याये द्वादशो वर्ग ॥ इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पवा॒ सोम॑मे॒ना श॑तक्रतो । पूर्ण आ॑ह॒ात्रो म॑दि॒रस्य॒ मध्वो॒ो यं विश्व॒ इद॑भि॒र्य॑न्ति दे॒वाः ॥ ६ ॥ इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ | पिब॑ । सोम॑म् । ए॒ना । शतक्रतो इति॑ शतक्रतो । पू॒र्ण । आ॒ऽव । म॒दि॒रस्य॑ । मध्वं॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वा ॥ ६ ॥ चेङ्कट० इदम् ते सोमपानसाधनम् पात्रम्, यत्ते चिरल्ब्धम् । इन्द्र | पिव सोमम्" अनेन पात्रेण शतकनो।। पूर्ण अयम् आहाव मदकरेण सोमन, यम् सर्वे एव देवा प्रेप्सन्ते आाहाव स्वदनुचरा ॥६॥ नहि त्वामि॑न्द्र पुरु॒धा जना॑सो ह॒तम॑यसो वृषभ॒ ह्वय॑न्ते । अ॒स्माकं॑ ते॒ मधु॑मत्तमामा सु॑व॒न्त्सव॑ना॒ा तेषु॑ हर्य ॥ on वि । हि । त्वाम् । इन्द्र॒ । पुरु॒धा | जना॑स । ह॒तऽप्र॑यस । वृष॒भ॒ । इय॑ते । अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भुवन् । सवैना । तेषु॑ । ह॒र्य ॥ ७ ॥ घेङ्कट० वि ह्रयन्ते हि त्वाम् इन्द्र] अनेकधा जना निहितहविष्का वर्षित । तथापि भस्माकम् इदानीं सवनानि ते मधुमत्तमानि इमानि भवन्तु । तेषु सोमं पातुम् इच्छ इति ॥ ७ ॥ प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नूनं॑ वी॒र्या॑ वोच॑ प्रथ॒मा कृ॒तानि॑ । स॒ती॒नम॑न्पुरश्रथाय॒ो अने॑ सुवेद॒नाम॑ कृणोर्ब्रह्म॑णे॒ गाम् ॥ ८ ॥ १ सय वि २ त वि. ३ ३. नास्ति भूको. तविक नास्ति वि. ७० इच्छन्तु वि. ● एवम् वि नारित वि' म' ५५ सर्वम्