पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे साभाष्ये [ अ ८, अ ६, च १३. प्र । ते॒ । इ॒न्द्र॒ 1 पू॒र्व्याणि॑ । प्र । नुनम् । वी॒र्या॑ | वच॒म् | प्र॒थ॒मा । कृ॒तानि॑ । स॒ती॒न॒ऽम॑न्यु । अ॒व॒यय॒ । अ॒रि॑म् । सु॒रे॒द॒नाम् । अ॒कृ॒णोः । ब्रह्म॑णे व गाम् ॥ ८॥ बेङ्कट० प्रथवीमि तव इन्द्र प्रतानि वीर्याणि इदानीं प्रथमानि च कृतानि । एक प्र पूरण स एवम् उधकयुद्धि अप्रथय अद्रिम् | सुलभाम् गाम् वृणोपि ब्राह्मणाय स्तोत्रे गर्जित रक्षणामिति ॥ ८ ॥ नि पु सी॑द गणपते ग॒णेषु॒ त्वामा॑हुर्विप्रतमं कवीनाम् । न ऋ॒ते त्वत् क्रि॒ियते॒ किं च॒नारे महाम॒र्क म॑घवञ्चि॒त्रम॑र्च ॥ ९ ॥ नि । सु । सी॑द॒ । गणऽपते॒ । ग॒णेषु॑ । त्वाम् । आ॒हु । विप्र॑ऽतमम् | नीनाम् । न । ऋ॒ते । त्वत् । क्रि॒यते । किम् | चुन | आरे | म॒हाम् । अ॒र्कम् | मघऽव॒न् । चि॒त्रम् । अर्च ॥ वेङ्कट० निषोद भुष्यु गणपते ! तेषा गणाना मध्ये त्वाम् आहु. मेधावितमम् कवीनाम् मध्ये व त्वत् ऋते दूरे विदेशे न किञ्चित् कर्म यजमानैः क्रियते । स त्वं महद् अश्वम् चित्रम् मघवन् ! अस्मभ्य ब्रूहि इति ॥ ९ ॥ अभि॒ख्या नो॑ मघव॒न्॒ नाम॑माना॒ान्त्सखै बोधि व॑सु॒पते॒ सखा॑नाम् । रणै कृधेि रणकृत् सत्यशु॒ष्माभ॑क्ते वि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १० ॥ अ॒भिख्या । न । मध॒ऽव॒न् । नाध॑मानान् । सखै । ब॒ोधि । व॒सु॒ऽप॒ते॒ । सखा॑नाम् । रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृत् । स॒त्य॒ऽशुष्मा॒ । अभ॑क्ते । चि॒त् । आ । भुज | गये | अ॒स्मान् ॥१०॥ घेङ्कट० अभिदुर्शनेन अस्मान् मघवन् | याचमानान्' सखे । बुध्यस्व धनपते ॥ सखीन् । युद्धम् कुरु युद्धत् ! सत्यवळ असेवितेऽपि समामे भापय अस्मान् धनाय इति ॥ १० ॥ " इति मष्टमाष्टके पष्टाध्याये प्रयोदशो वर्ग n [ ११३ ] "वैरूप. शतप्रभेदन ऋषि | इन्द्रो देवता । जगती छन्द, दशमी त्रिष्टुप् । तम॑स्य॒ द्यावा॑पृथि॒ सचे॑तसा॒ा निश्वे॑भिर्देवैरनु॒ शुष्म॑मावताम् | यत् कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पत्नी सोम॑स्य॒ क्रतु॑माँ अर्धत ।। १ ।। तम् । अ॒स्य॒ । द्याने॑पृथि॒नी इति॑ । सचैतसा | श्वे॑भिः । दे॒वै । अनु॑ । शुष्म॑म् | आ॒नृताम् । यत् | ऐत् 1 घृण्वान | म॒हि॒मान॑म् । इन्द्रि॒यम् । पत्नी | सोम॑स्य । क्रतु॑मान् । अवर्धत ॥१॥ १. वीरागिदिम २.२. 'वडाषमानान् वि ' 'बन् पाथमादान् वि, ३. सबननेवि भ ४मारित को