पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशम मण्डलम् भ्रूरि॒ दक्षैभर्व॑च॒नेभि॒र्ऋच॑भिः स॒ख्येभि॑ स॒ख्यानि॒ प्र वो॑चत । इन्द्रो॑ो धुने॑ च॒ चुहा॑रं च द॒म्भय॑ञ्छ्रद्धामन॒स्या वृ॑णुते द॒भीत॑ये ॥९॥ भूरि॑ । दक्षैभिः॑ । व॒च॒नेभि॑ । ऋच॑ऽभि । स॒ख्येभि॑ स॒ख्यानि॑ । प्र । चो॒च॒त॒ । इन्द्र॑ । धुनि॑म् । च॒ । चुर्मुरिम् । च॒ । द॒म्भय॑न् । श्र॒द्वाऽम॒न॒स्या | शृ॒णुते । द॒र्भीत॑ये ॥ ९॥ बेडूड० भूरीणि प्रवृद्धै वचने 'मरुद्धि सख्यानि उद्दिश्य इन्द्रस्य सख्याति प्र वोचत । इन्द्र धुनिम् च* चुमुरिम् च असुरो दम्भयन् श्रद्धामना शृणोति अस्य दभीते स्तोत्रम् | प्रथमाया याजादेश इति ॥ ९ ॥ सू ११३, म ९ ] म त्वं पुरूण्या भ॑रा॒ स्वश्व्या॒ा येभि॒र्मसै नि॒वच॑नानि॒ शंस॑न् । सु॒गेभि॒र्वश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उवि॒या ग॒ाधम॒द्य ||१०|| त्वम् । पु॒रूणि॑ । आ । स॒र॒ । सु॒ऽअन्या॑ । येभि॑ । मसै । नि॒ऽनच॑नानि । शस॑न् । सुभि॑ वि॒श्वा॑ । दु॒ ऽव॒ता । तरे॒म॒ । वि॒दो इति॑ । सु । न । उर्विया । गा॒ाधम् | अ॒द्य ॥१०॥ ● बेङ्कट० त्वम् बहूनि धनानि आ भर शोभनाश्वसङ्घानि, यै रवा हतौमि आभिमुख्यन वक्तव्यानि तव वीर्याणि ब्रुवाण | सुगर्मागें विश्वानि दुगाणि वयम् तरेम । प्रयच्छ एवं सुटु अस्मभ्यम् विस्तीर्णम् गाधम् अद्य इति ॥ १० ॥ ' इति अष्टमाष्टके पष्ठाध्याये पद्मदशो वर्ग ॥ [ ११४ ] 'वैरूप सधि, तापसो धर्मों वा ऋषि । विश्वे देवा देवता विष्टुप छन्द चतुर्थी जगती । सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तय॒ोर्जुष्टि मात॒रि॒श्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन् वि॒दुर्दे॒वाः स॒हसो॑मानम॒र्य॑म् ॥ १ ॥ घ॒र्मा । सम्ऽअ॑न्ता । नि॒ऽवृत॑म् । वि । आ॒प॒तु॒ । तयो॑ । जुष्टि॑म् । मा॒त॒रि॑श्वा॑ । ज॒गा॒ाम॒ । दिव । पर्यं । दिधि॑ियाणा । अन् दे॒वा । सहऽसा॑मानम् । अ॒र्कम् ॥ १ ॥ । ये S सरूप धर्मों सहतान्धो कञ्चन त्रिवृतम् वि आपतु सूर्याप्ती वायुम्। रादवोत्रम्- तयो घर्मयो सेवाम् वायु जगाम इति । त इमे 'श्रय समुदिता युद्धोकाद् उदकम् धारयन्त प्रेरयन्ति च । काले काले लभन्ते देवा सामसहितम् ' अर्चनीय यज्ञम् इति ॥ १ ॥ ४ तिम्] विभ ८८ नाहित मूको ३७७३ सख्या वि' भ ५ नास्ति वि धं ९९ श्रय तमूको २२ शुदितम् वि भ ६ श्व भूको ७ १० अर्चनीया वि' म', भरीिय वि. 3 नाहिर वि', निपतन नि विभ निश्तोमा भ',