एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८४ ऋग्वेदे सभाध्ये [ अ ८, अ १, व १०, चेङ्कट० सद् इदम् अग्नेञ्चनम् - मा ददर्श । कनम य मम तनू ? बहुधा निष्ट | पर्यपश्यत् । व हे मिनावरणौ ता ध्यासा समिद्धा तन्दो देवयानसाधनभूत! † मदीया निवसन्ति इति देवानां मुखत स्थितौ स म कुर्वाणो मित्रावरणौ पृच्छति ॥ २॥ ऐन्छम ला बहुधा जा॑त ेद॒ प्रति॑ष्ट॒मग्ने॑ अ॒प्स्वोप॑धीषु । तं या॑ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ॥ ३ ॥ ऐच्छम || बहुधा | जा॒त॒द॒ । प्रवि॑ष्टम् । अ॒ग्ने॒ । अ॒प्सु । ओष॑धीषु । तम्।। यम । अ॒चि॒ये॒त्। चित्रभानो इति॑ि चित्रऽभानो । दश॒ऽअ॒न्त॒र॒थ्यात् । अ॒ति॒ऽरोच॑मानम् ॥३॥ उद्गीथ० देवा आहु – ऐच्छाम अन्विष्टवन्तो वयम् त्वा त्वामग्निम् बहुधा बहुप्रकारम् हे जातवेद ! अग्न । प्रविष्टम् अप्यु ओषधापु । ऋतुषु च श्रुतिदर्शनात् । इत्यम् तम् त्वा त्वाम् यम अचिकत् दृष्टवान्, वरणश्च। ‘त वरुणश्च "यमच वपश्यताम्" (शांद्रा १, २) इति श्रुते । हे चिनभानो विचित्रदीप्ते' दशा तरुष्यात् दशान्तरुप्यादिति विभक्तिवचनव्यत्यय कार्य । दशान्तर्निवासान् अतिराचमानम् अतीत्य एकादशे निवाले उपित्वा दीप्यमानम् ॥ ३ ॥ वेङ्कट० नोचीन त्वाम् अनु ऐच्छाम जातवेदबहुधा निलोनम् प्रविष्टम् अमे! अप्सु'च ओषधीषु च | तम् त्वा यम अनानात् १० चित्रदीसे | दशान्तरुष्यान् अतिरोचमानम् । अन्तरण्य गृहम् आत्रासस्थानम् । दशत्वविशिष्ट गृदम्" आवासस्थानम् अतीत्य रोचमानम् । अमेहि गूढानि दशाऽऽवासस्थानानि सर्वात -! • पृथिव्यादयस्त्रय अस्यादमस्त्रय आप लोपधयो वनस्पतय पुरपशरीर चेति ॥ ३ ॥ इ॒ोनाद॒हं व॑रुण॒ विम्य॑दायै॒ नेदे॒व मा॑ यु॒नज॒न्नन॑ दे॒वाः । तस्य॑ मे॒ त॒न्नो॑ नहुधा नि॒िषि॑ष्टा ए॒तम॑र्य॒ न चि॑ता॒हम॒ग्निः ॥ ४ ॥ ह॒हो॒नात् । अ॒हम् । च॒ण॒ । निम्य॑त् 1 आ॒य॒म् । न । इत् । ए॒व । मा । यु॒नज॑न् । अत्र॑ | दे॒वा । तस्य॑ । मे॒ । त॒वं॑ । ब॒हुधा | निऽरि॑ष्टा | ए॒तम् । अथैम् | न | चि॒ित॒ | अ॒हम् | अ॒ग्नि ॥ ४ ॥ उद्गोय० अग्निराह - होनात होतृकर्मण कर्तव्यात् अहम् हे वरुण 1 बिभ्यन् आयम् आगतवानस्मि दूर नष्टोऽम्मीत्यर्थं 1 न इत् एव न शब्दोऽन माडर्थे, युनजन् इत्येतेन सम्बध्यते । इच्छन्द् यस्मादर्थे । एवशब्दस्तस्मादथ एव च योजना कार्या- यस्मादह होना बिभ्यदायम् तस्मान् मा मा न युनजन् मा नियुञ्जन्त्वित्यर्थ, अत्र अस्मिनू" होतृकर्मणि म योऽह होत्रादू बिभ्यदायम् तस्य मम कर्तृत्वेन | तस्य बहुप्रकारम् बहुपु स्थानेषु बहुधा 1 "नू वि थरात्र ि २२ नास्ति वि. ३. ४ नारित वि. ५५ ८ कन्चे° मूको. ९ नास्ति वि. १२ दोनून मूको. १३ तस्मिन् मूको. विका † "टा विश यश्चान्वपश्यानि वि अ १० अजाया वि भ', मनानां वि + दुवयास वि . ६ वासतानू मूको ११ श्रद्धम्