पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १९९, मे १० ] दशमं मण्डलम् ३७८७ वेङ्कट० हन्त इति परम् अभिमुखोकरोति । अहम् पृथिवीम् इमाम् अस्मिन् देशे नि दधानि, यदा अस्मिन् इति मुखेन निर्दिशति ॥ ९ ॥ ओपमित् पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ती॒ह वे॒ह वा॑ । कु॒वित् सोम॒स्याप॒मिति॑ ॥ १० ॥ ओषम् । इत् । पृथि॒वीम्। अ॒हम् । ज॒धना॑नि । इ॒ह । वी॒ा । इ॒ह । वा॒ । कु॒वित् । सोम॑स्य | अपा॑म् | इति॑ ॥ वेङ्कट० क्षिप्रम् एव पृथिवीम् इमाम् अहम् पादादिना जद्धनानि इह वा इह वा इति ॥ १० ॥ दि॒वि मे॑ अ॒न्यः प॒क्षॊोऽधो अ॒न्यम॑चकृ॒पम् । कु॒वित् सोम॒स्याप॒ामिति॑ ॥११॥ दि॒धि | मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒चीकृ॒षम् । कु॒वित् । सोम॑स्य 1 अपा॑म् । इति॑ ॥ ११ ॥ बेङ्कट० दिवि मे अन्यः पक्षः स्थितः । अधस्तात् अन्यम् पक्षं पृथिव्या धारणाय अचोकूषम् इति ॥ ३१ ॥ अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः । कृ॒वित् सोम॒स्याप॒मिति॑ ॥ १२ ॥ अ॒हम् । अ॒स्मि॒ । म॒ह॒ाऽम॒हः । अ॒भि॒िऽन॒भ्यम् । उत्ऽईँपितः । कुवित् । सोम॑स्य । अपा॑म् । इति ॥ १२ ॥ चेङ्कट० अहम् अस्मि महताम् अपि मेहनीयः कालचक्रस नभ्ये उद्गत इति ॥ १२ ॥ गृ॒हो य॒म्यरि॑कृ॒तो दे॒षेभ्यो॑ ह॒व्य॒वाह॑नः । कृ॒वित् सोम॒स्याप॒ामिति॑ ॥ १३ ॥ गृ॒हः। य॒ामि॒ । अर॑म्ऽकृतः । दे॒वेभ्य॑ः। ह॒व्य॒ऽवाह॑नः । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१३॥ वेङ्कट० हवियां प्रीता अग्निर्भूत्वाऽहं यज्ञगृहात यामि स्तुतिभिरलङ्कृतः देवेभ्यः हव्यवाहनः इति ॥ १३ ॥ इति अष्टमाष्टके षष्टाध्याये सप्तविंशो वर्गः ॥ अष्टमे पष्ठमध्याय व्याकरोद् माधवाह्नयः । तीरमाश्रित्य निवसन् कावेर्या दक्षिणं सुखम् ॥ इति बेङ्कटमाघवाचार्यविरचिते ऋक्संहिता व्याख्याने अष्टमाष्टके पष्ठोऽध्यायः समाप्तः ॥ 141 इति ऋग्वेदे सभाप्ये अष्टमाष्टके पष्टोऽध्यायः ॥ ३. अत्र या. (१,४) द्र. २ =नम्यम् अभीति नब मूको. ३.३. नारित मूको.