पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१० ऋग्वेदे सभाष्ये [ अ ८, अ ७, व १६. वैङ्कट० ये अस्माकम् सपनाः ते अव भवन्तु | तान् वयम् इन्द्रामिभ्याम् अव शधामहे । स्वा. दयः " माम् उपरिस्टशम् संजातानाम् उद्गूर्णम् ज्ञातारम् अधिराजम् ध दुर्धन्तु इति ॥ ९ ॥ ' इति अष्टमाष्टके सप्तमाध्याये पोडशो वर्गः ॥ [ १२९ ] प्रजापतिः परमेष्ठी ऋषिः | भाववृत्तं देवता | त्रिष्टुप् छन्दः । नास॑दास॒न्नो सदा॑सत् त॒दानीं नासीद्वजो नो व्यो॑ौमा परो यत् । किमाव॑रीव॒ः कुह॒ कस्य॒ शर्म॒न्नम्भः किमसीद्गह॑नं गर्भ॒रम् ॥ १ ॥ न । अस॑त् । आ॒स॒त् । नो॑नो॒ इति॑ । सत् । आ॒स॒त् । त॒दानी॑म् । न । आ॒स॒त् । रजः॑ । नो॑नो॒ इति॑ । बऽषो॑म । प॒रः । यत् । किम् । आ । अवरी॑व॒रति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अभ॑ः । किम् । आ॒स॒त् | गह॑नम् | ग॒भीरम् ॥ १ ॥ येट० प्रजापतिः परमेष्ठी । भावानां घृतं प्रतिपाद्यं महाप्रलयावस्थायाम् । असच्छब्दः कारण- वचनः । सच्छन्दः कार्यवचनः । अयं परिदृश्यमानः कार्यवर्ग: कारणवर्गव्य न भभूत् । असच्छन्दः प्राणत्रघन इति । अत्र वाजसनेयकम् – 'असद्वा इदम् अम आसीत् । तदाहु कि सदसद् आसोदित्यृपयो वाइव तेऽमेऽसदासीत् तदाहुः के त ऋषय इति प्राणा वा ऋपयः' ( माश ६, १, १, १ ) इति । नो सदासीत् इत्ययं लोको न ध अन्तरिक्षं न च पर: परस्ताङ् यद् भवति तदपि इति । यहा सच्छन्देन अन्तरिक्षम् उक्तम् । 'सद् इव अन्त- रिक्षम्' इवि माझणम् । रिम् तदानीम् भूतम् इदं सर्वम् आच्छादयामास स्थितम् वस्य वा गृहे दृश्यमानम् इति ॥ १ ॥ अम्भः च तदानीम् कीदृशम् आसीत् गहनम् गभीरम् इदानीं न मृत्युरोसीद॒मृतं॒ न तहि॒ न राज्या अप॑ आसीत् प्रके॒तः । अनी॑दतं स्व॒धया॒ा त तस्मा॑द॒न्यन्न प॒रः किं च॒नास॑ ॥ २ ॥ ★न । मृ॒ग्युः | आसीत् । अ॒मृत॑म् । न । सहि॑ि” । न । राज्यः । अह॑ः । आसीत् । प्र॒sÈतः। आनी॑त् । अ॒नम् । स॒धयो॑ । तत् । एक॑म् | तस्मा॑त् । हू । अ॒न्यत् । न । पुरः । किम् । धुन | म ॥ २ पेटमा म वि भगतम् । न च राज्याः हः आगीतू प्रतः राि अपवर्जिनम्या अत्र शाटरायगडम् - मानो तम्मा परम् सामी महिला अग्यश् इति । तिमीमधन योगिज्योति ३.३.१.१.पा. (७, ३) त्रि.