पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२० ऋग्वेदे सभाष्ये अ 4, अ ७, ३२१ वेङ्कट० वयम् इन्द्र ! स्वरकामा तव सखित्वम् वृक्ष शाखा | इव आ रभामहे | सत्यस्य मार्गेण भस्मान् अति नय विश्वानि दुरिवानि ॥ ६ ॥ अ॒स्मभ्यं॒ सु लमि॑न्द्र॒ तां शिक्ष या दोहि॑ते॒ प्रति॒ वरे॑ जरि॒त्रे । अच्छद्रोघ्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा पय॑सा म॒ही गौः ॥ ७ ॥ अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ | ताम् । शि॒क्ष । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे । अच्छि॑दऽऊघ्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा | पय॑सा । म॒ही । गौ ॥ ७ ॥ ० अस्मभ्यम् सुष्टुत्वम् इन्द्र ताम् गो प्रयच्छ, या प्रति दोहते कामम् स्तोत्रे विधि- शोधा न भवति सर्चंदा दोहनात् सा अच्छिद्रभो । सा सहस्रधारा महती गौ. यथा अस्मान् पयसा वर्धयति तथा प्रयच्छ इति ॥ ७ ॥ " इति अष्टमाष्टके सप्तमाध्याये एकविंशो वर्ग * ॥ [ १३४ ] १५, ६ ( पूर्वार्धस्य ) मान्धाता यौवनाइव, ६ ( उत्तरार्धस्य ) ७ गोधा ऋषिका | इन्द्रो देवता | महापङ्क्तिद्वन्द पहूक्ति ● उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राय॒ोपाईन । म॒हान्तं॑ त्वा म॒हीनो॑ स॒म्राजे॑ चर्पणी॒ीना दे॒वी जनि॑ित्र्यजीजनद् भ॒द्रा जनि॑यजीजनत् ॥१॥ उ॒भे इति॑ । यत् । इ॒न्द्र॒ । रोद॑सी इति॑ । य॒मय॑ उ॒षा । म॒हान्त॑म् | त्वा॒ा । म॒हीन॑म् । स॒म्ऽराज॑म् । च॒र्य॑णी॒नाम् । दे॒वी । जनि॑त्री | अ॒जज॒न॒त् । भ॒द्रा | जन॑त्री | अजीजनद ॥१॥ बेङ्कट० मान्धाता यौवनाश्च । अन्त्यामध्यगोधाऽपश्यन् | उभे यत् इन्द्र द्यावापृथियो भापूरयसि उपा. इद, वदा प्रात महताम् अपि महान्तम् स्वाम् सम्राजम् मनुष्याणाम् देवा मा जनियी जनयति ॥ १ ॥ अन॑ स्म दुईणाय॒तो मत॑स्य तनुहि स्थ॒िरम् | अपस्पदं तर्मी कृपे यो अ॒स्माँ आदिशति दे॒वी जाने॑त्रपजीजन मुद्रा जनित्रयजीजनत् ॥ २ ॥ 1. विश्वद्याया मूडो, ५. भने । स्म॒ | दु॒ऽदना॒य॒त । मते॑स्य । त॒नुहि॒ | स्प॒रम् । अथ॒ प॒दम् । तम् । ई॒म् । कृ॒धि॒ । य । अ॒श्मान् । आऽदिँदैशति । दे॒षी । जर्मश्री अजीजन | भद्रा | जनित्री | अजीजन ॥२॥ । समुदिरं हमनम् मनुष्यस्यति॥ २ ॥ २-२०ीडो मारिन भूडा ●.. माहि मूडो