एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Prec ऋग्वेदे समाध्ये [ अ ८, अ १, व १२. वहा॑नि ॥ १ ॥ - निश्वे॑ । दे॒वा॒ा । श॒स्तन॑ । मा॒ । यथा॑ । इ॒ह | होता॑ । घृ॒तः । म॒नवै । यत् । नि॒ऽसच॑ । प्र। मे॒। व्र॒त॒ । भा॒ग॒ऽधेय॑म् । यया॑ 1 व॒ । येन॑ । प॒षा । ह॒व्यम् | आ | यः॒ः । उद्गीथ० देवैरेवमुक्त: अग्निराह - हे विश्वे देवाः! यजमानेन युष्माभिचाहम्तः । इदानी यूयम् शाम्तन एवमिदं त्वया कर्तव्यमिति अनुशाध्वम् मा माम् | अनुशिष्टश्च सन् अहम् होता ह अत्र होतृकर्मणि वैद्यां यज्ञे वा निषच उपविश्य यथा येन प्रकारेण मनके जानामि यत् कर्म कर्तुम्, तथैव करिष्यामीति शेप । किञ्च मे माम् प्र ब्रूत प्रकथयत यूयम् भागधेयम् हविर्भागम् व युष्माकम् स्वभूतम् यथा येन प्रकारेण बहानि, तं प्रकारमिति योग्यम् । कि येन पथा मार्गेण हव्यम् हविः वः युष्मान् प्रति आ चहानि आभिमुख्येन प्रापयाणि, सपन्थान माम् म ब्रूत यूयम् ॥ १ ॥ ४ चेङ्कट० हे विश्वे देवा. माम् अनु-शास्तन, यथा अस्मिन् यज्ञे भवद्धि होतृत्वेन वृत भवत स्तौमि, यत्र वा निषय | प्रभूत मम भागधेयम् यथा भवन्द्वि कल्पितम् । येन च पथा हृष्यम् युष्माकम् था वहानि, तं च प्रवृत इति ॥ ३ ॥ अ॒हं होता न्य॑सी यजी॑यान् विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति । अह॑रहरश्चि॒नाध्व॑र्यवँ वां ब्र॒ह्मा म॒मिद्भवति॒ साहु॑तिम् ॥ २ ॥ अ॒हम् । होत्तः॑ । नि । अ॒स॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः । म॒रुत॑ । मा॒ा । जुन॒न्ति॒ । अह॑ऽअह । अ॒श्नि॒ना । आर्यत्रम् | वा॒म् | ब्र॒ह्मा | स॒म्ऽइत् । भति॒ । सा । आऽहु॑तिः ॥ वाम् ॥ उद्गीथ० एव च वृने सति अहम् अभि होता भूत्वा नि असौदम् निपीदामि वेद्यां होतृकर्म कर्तुम् यजीयान, यष्टृतर | निषण्ण च सन्तम् विश्वे देवा भवन्त मस्त च ऋत्विज्ञश्चेत्यर्थ, मा माम् अग्निम् जुनन्ति रोडर्येन लट् | जुनातिर्गत्यर्थः शुद्धोऽपि अन्न अभिपूर्वार्थों द्रष्टव्यः | अभिजुनन्तु, सम्परिधारावस्याधिकाराच अभिगच्छन्तु इत्यर्थ । किञ्च अद्दरहः दिवसेदिवसे हे अश्विनी ! आध्वर्ययम् युदयो कार्यत्वेन भवस्वति शेषः सा आहुतिः वाम् या मयि होतच्या आहुतिः साऽपि वां युवयोरेन दोराध्यत्वेन भवतु । युवाम् अध्वर्यू भवतम् इत्यर्थः । मामा च समित् समिद्ध सर्वस्य सन्दीपक प्रकाशकश्चन्द्रमा भवति भवरिवाययं ॥ २ ॥ पेट० अहम् होता भूत्वा होतृ निषण्णोऽस्मि यष्टृतम तस्मात् व्यास देवा. मरुतः माम् छत्रपदने मेश्यन्ति। हे अश्विनौ । अस्मिन् गहरहः युत्रयोरेव आध्वर्यवम्' अस्तु । तद्भवद्भ्याम् अनुष्टातम्यम् ह्मा भवतु समिश्रन्द्रमाः सा युवयोः आहुति | सोमात्मको हि चन्द्रमा हुपत्र" इति ॥ २ ॥ १. दनाई मूहो. ५. म्फो. २-२ यथा ही. इथ्य वि भ. ६. सेनन को. 8 वम् वि. 1., ET Ft'. ३. यानि मूको, विभ - वि. ४ भयवर वि. ८ "सदने जिं.