पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ल॒ा यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् । मा॒ासां वि॒धान॑मधा॒ अधि॒ द्यवि॒ त्वया विभिन्नं भरति प्र॒धं पि॒ता ॥ ६ ॥ ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एक॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् । म॒साम् । वि॒ऽधान॑म् । अ॒दा | | | | | नऽभि॑िन्नम् । भर॒ति॒ि । प्र॒ऽधिम् । पि॒ता ॥ । सू. १३८, मं ६ ] वेङ्कट० एतानि तानि तव श्रोतव्यानि सर्वाणि, यस्मात् त्वम् एक सन् यशरहितम्' मसुरम् एकम् 'असहायम् अकृणो तथा मासानाम् विधातार चन्द्रमसम् दिवि अद्धाः । त्वया विभिन्नम् चक्रप्रधिम् बिभर्ति पिता सूर्य ॥ ६ ॥

  • इति अष्टमाष्टके सप्तमाध्याये षड्विंशो वर्ग * ॥

२ [ १३९ ]

  • देवगन्धर्वो विश्वावसुऋषि । सविता देवता, ४ ६ आत्मा विष्टुप् छन्द है।

सू॒र्य॑रश्म॒र्हरि॑केशः पु॒रस्ता॑त् सवि॒ता ज्योति॒रुद॑य॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒पश्य॒न्वा॒ भुव॑नानि गोपाः ॥ १ ॥ मूर्य॑ऽरक्ष्मि । हरि॑ऽकेश. । पु॒रस्ता॑त् । स॒रि॒ता । ज्योति॑ । उत् । अ॒य॒ान् । अज॑नम् । तस्य॑ । पू॒षा । प्र॒ऽस॒त्रे । य॒ाति॒ । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पा ॥ १ ॥ बेङ्कट० विश्वावसुर्देवगन्धवं । सरणशीलरश्मिः हरिवर्णकेश पुरस्तात् सविता अजस्रम् ज्योतिः उत् भयच्छत् । तस्य प्रमदे पूषा याति जानन् सपश्यन् विश्वानि भूवानि गोपायिता ॥ १ ॥ 1 नृ॒चक्ष॑ ए॒प दि॒वो मध्य॑ आ॒स्त आपप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ २ ॥ नृऽचना॑ । ए॒ष । दि॒व । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽनन् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । स । वि॒श्वाची॑ । अ॒भि । च॒ष्टि॒ । घृ॒ता । अ॒न्त॒रा । पू॒र्य॑म् | अप॑रन् । च॒ । धे॒तुम् ॥ २ ॥ ० नूर्णा द्रष्टा एप दिन मध्ये आरपन्य अन्तरिक्षम् थे। मः विश्व- अत्र वाजसनेयकम् - "पुचयेनदेदीबाह मघन्ती दिश अभि चटे हुतघुमन्ती शुद्ध । 'अन्तर पूर्वमपर चकम्' इत्यन्तरेमं व लोकममु चेत्येतत्" ( माघ ९, २, ३,१७ ) इति ॥ २ ॥ रा॒यो बुघ्नः सँगम॑नो॒ वसू॑नां॒ विश्वा॑ रु॒पाभ च॑ते॒ शची॑भिः । दे॒व इ॑व भवि॒ता स॒त्यधर्मेन्द्र॒ो न त॑स्थौ सम॒रे घना॑नाम् ॥ ३ ॥ २०१.. ३. पुरित्रम्हो 1. बम्हो ५५माहित] मूडो. मुझे