पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४३ ] घेर दशमं मण्डलम् अथ अष्टमोऽध्यायः 'त्यं विदनिम्' अथाध्याय ग्याचिख्यासवि माधवः । वेदार्थस्य परार्धेभ्यो वैशेष्यं बहुयोजन विस्तीर्णा समुद्रमध्ये तिष्ठन्ते द्वीपा धर्मबुद्धयाऽनुतिष्ठन्ति ते स्वधर्मान् प्रयक्षतः । सदागभानां प्रामाण्यम् भाचारात् किन कल्प्यते ॥ ३ ॥ भासप्रणीततामेते यदि वाsपौरुषेयताम् । वैदिका कल्पयन्त्येवं किं न बालेषु करुप्यते ॥ ४ ॥ उच्यते वर्णविभ्रष्टाः प्रविशन्त्यधुनाऽपि बौद्धेषु ते न घाणासु सेनार्वाकालिका इमे ॥ ५ ॥ तदुकम् - 'या वेदबाझाः स्मृतयो "याध काय* कुदृष्टयः | सर्वास्ता निष्फला: मेत्य तमोनिष्ठा हि ताः स्मृताः ॥ ६ ॥ किस-भागोपालं विप्रथितः इतिहासपुराणान करो महतुकास्वत्वपराः सर्वे टुं उत्पयन्ते च्यवन्ते च यान्यतोऽन्यानि वानिचित् । तान्यकालिकतया निष्फलान्यनृतानि च ॥ ७॥ (मस्मृ १२,९५,९६) इति प्रादुर्भावो महात्मनः । विमलोपाप धर्मस्य वक्तार्य भगवान् हरिः ॥ ८ ॥ मम्दायबाऽऽतवमा बो पाळरात्रे पाशुपते वेदा सर्वेषु अनपदेउ इन्हो बहुयोजनमायताः । बाह्याभ्यधिष्ठिताः ॥ २ ॥ भरतिष्ठम्ति ज्योतिपोकं बा बेयोपया मगीत सम्प्रदर्शयन् ॥ १ ॥ शब्दा यंत्र क्षणामस्वंम २. दादरीर मूडी. 1. ५६.दि. लोकमम्मताः | वेदमाश्रिवाः | मद्रीवास्वया ॥ १ ॥ समाहिताः | ि समाधिवाः ॥ ९ ॥ fit 11 H रें। मारिभिः ॥ १२ ॥ ३८३७ 1-7. C:54 EN.