पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३८ ऋग्वेदे सभाष्ये राजान सम्मणेतारो माग वैदिकमास्थिता । चातुर्वयंपरा सर्वे न त्वय मार्गमाश्रिताः ॥ १३ ॥ किचाssयी सहता 'बौदैर्न राजन्ते' गतप्रभा | तम्मान वेदसदृशम् अन्यत् किञ्चन विद्यते ॥ १४ ॥ आयुर्वेद धनुर्वेदो वेदो गान्धर्व उपवदान बदत्येवान् ऋपय यद्वीपेषु बौद्धानां यत्व झूमोऽधर्मपरा बहवो वन

  • भूर्यास स्त्रीपरास्त्र

बहुत्वाद् देवनपरा किवामित्रायुसूर्येषु निर्वाह कर्मजगत अप पश्यन्तस्तानिमान् तस्मात्तत्रत्य आचार केनचित् सम्प्रवर्तित । इदानीमपि तस्यै स आचारोऽनुवयेत ॥ १८ ॥ प्रत्यक्षदेव स्तुति कर्म [ अ ८, श्श्र ८, ३ १. स्टेयहिंसापरास्तथा । सुरापानादितत्परा ॥ १७ ॥ छेदा युक्ता प्रज्ञा नाम्य एव च । सुश्रुताय ॥ १५ ॥ सम्प्रदर्शितम् । द्वीपवासिन ॥ १६ ॥ नाश्विना| वैभम २०१ 4 kg gea am unumezuða fe² m²,

  • . ८.

वैदिका | चवते ॥ १९ ॥ स्वरैरपि । मार्गमुपासत ॥ २० ॥ इति ।। [ १४३ ] "अत्रिः साहूण्य ऋषि अश्विनी देवता अनुष्टुप् छन् । श्यं चि॒दरि॑वृत॒जुर॒मथ॒मश्वं॑ न याद॑ने । च॒क्षव॑न्तं॒॑ यी पूना स्य॑ न क॑ण॒धो नव॑म् ॥ १॥ श्यम् । चि॒त् । अति॑म् । ऋ॒जुम् | अर्थम् | अश्वं॑म् ।न । यातने । च॒क्षीत्रे॑तम् । यदि॑ । पुन॒रिति॑ । रथे॑म् न । वृणुष | नये॑म् ॥ १ ॥ ये अपि तम् श्व पुनम् अग्रिम् सामेन ऑर्ण कुहनम् अमिष्टपितम् अर्थम् पातुम् अश्वम् इव समर्थम्। पुमकुदन मिस्पर्ध | लम्ऋऋषि युवाम् यदि पुम दिमजम् ऑर्णिम् इव स्यम् इनि ॥ १ ॥ ३८. t.fm fa .'.

      • ***£n*

●भनिधि