पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाध्ये आ । वा॒म् । सु॒म्नै । रा्॒यइ॒वेति॑ रा॒यूऽईव | महि॑ष्ठा । विश्व॑ऽवेदसा । स॒म् । अ॒स्मे इति॑ । भू॒प॒त॒म् । न॒रा । उत्स॑म् । न । पि॒प्युष । इर्ष ॥ ६ ॥ वेङ्कट० सम् आ भवतम् युवाम् सुखै बार्हस्पत्यो इव । शयू द्विवचनम् अश्विनो द्विश्ववृत्तम् । दातृतमौ सर्वधनो भस्मान् कूपम् इव पूरथल्ल्य आप ॥ ६ ॥ ' इति अटमाटके अष्टमाध्याये प्रथमो वर्ग ॥ [ १४४ ] 'सुपर्ण तादयंपुन ऋषि, ऊर्ध्वकृशनो यामायनो वा । इन्द्रो देवता । गायत्री छन्द, द्वितीया बृहती, पञ्चमी सताबृहती, पष्ठो विष्टारपङ्क्ति' । अ॒यं हि ते॒ अम॑र्य॒ इन्दु॒रत्यो॒ न पत्य॑ते । दधो॑ वि॒शायु॑र्वे॒धसः॑ ।। १ ।। अ॒यम् । हि । ते॒ । अम॑र्त्य । इ | अ न | | दक्षि॑ । वि॒श्वधा॑यु॒ । ने॒धसः॑ ॥ १ ॥ ० सुपर्ण ताक्ष्यैपुत्र । अयम् ते अमर्त्य इन्दु अश्व इव गच्छति वृद्ध सर्वोन विधात्रे ॥१॥ अ॒यम॒स्मासु काव्य॑ ऋ॒भुर्ब्रो दास्व॑ते । अ॒यं वि॑भतो॒र्ध्वक॑शनं॒ मद॑मू॒भुर्न कृत्यं॒ मद॑म् ॥ २ ॥ [ अ ८„ अ ८, व १, अ॒यम् । अ॒स्मासु॑ । कार्न । ऋभु | नर्म । दास्ते । अ॒यम् । वि॒भूर्ति॒ । ल॒र्ध्वऽवृ॑शनम् | मद॑म् | ऋभु । न । कृ॒त्व्य॑म् | मद॑म् ॥ २ ॥ घेट० अयम् अम्मासु इन्दु अभिपुत स्तोतस्य दीप्तम् इव आायुधम् इन्द्राय मो भवति । भयम् धावति अभिपनवेलायाम् उच्छितहिरण्यम् रसम् वमण्यम् आदित्य इव उदकमिति ॥ २ ॥ घृष॑ः श्ये॒नाय॒ कृ॒त्य॑न आ॒सु स्वाभु वैस॑गः । अव॑ ददा॑धेनुः ॥ ३ ॥ शृप॑ । श्ये॒नाय॑ वृ॒त्व॑न । आ॒सु | स्वासु॑ | वर्संग | अने | दीनेत् | अहीशुवै ॥ ३ ॥ । - 1 । मूगे पेट० घर्षणशील सोम श्येनाय आहरण कुर्वते आसु अन्तरीक्ष्या खाप्सुस्थित वननीयगममा अव दीपेन भवदीसवान् 'अहोनुव महिनाम्न ममुरस्य बाधिनु रावस्याम् इति ॥ ३ यं सु॑प॒र्णः प॑रानत॑ः श्ये॒नस्य॑ पुन आभ॑रत् । श॒तम॑तं॒ योऽयवर्त॒निः ॥ ४ ॥ यम् । सु॒प॒गे । प॒रा॒ऽयत॑ । श्ये॒नस्य॑ | पुत्र | आ| अभ॑रत् । श॒तचैवम् | य | अक्षं | वर्तन ॥ पेट यम् सुपर्ण दूरात दिवसेनग्य पुनः भा शहार में समेत उमरसम् बहुभारमस्थ - ५डा 11 ** र मुडा