पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४४, म ५ ] दशम मण्डलम् यं ते॑ श्ये॒नश्चारु॑मवृकं प॒दाभ॑रद्रु॒णं मा॒ानमन्ध॑सः । ए॒ना वयो॒ो वि त॒ार्यायु॑जी॒वस॑ ए॒ना जा॑गार च॒न्धु ॥ ५ ॥ यम् । ते॒ । श्ये॒न । चारु॑म् । अव॒कम् । प॒दा । आ । अभ॑रत् । अरु॒णम् । मा॒नम् । अर्धसः॑ । ए॒ना । वय॑ । वि । त॒ारि॒ । आयु॑ । जीव । ए॒ना । जागार॒ । बन्धुता॑ ॥ ५ ॥ 1 षेट्ङ्कट० यम् तव इम्द। श्येन चाहम् हिंसारहितम् दिव सोमम् पद्धयाम् आहृतवान् अरुणवर्णम् भन्नस्य यागद्वारा निर्मातारम् । अनेन सोमेन वि तारि अस्मभ्यम् अनम् भायु जीवनाय | मननैव जागर्ति बन्धुसमूह ॥ ५ ॥ ए॒वा तदि॑न्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑ः । क्रत्वा॒ा वयो॒ नि त॒ार्या॑यु॑ः सुक्रतो ऋत्वायम॒स्मदा सुतः ॥ ६ ॥ ए॒व । सत् । इन्द्र॑ | इन्दु॑ना । दे॒वषु॑ । चि॒त् । धार॒यते॒ । महि॑ । त्यज॑ । क्रत्वा॑ । वय॑ । त्रि।त॒ारि॒।आयु॑ । सु॒त्र॒तो इति॑ सु॒ऽक्रतो । त्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥ वेङ्कट० एवम् तम् इत्र सोमन स्वोसृषु धारयति महान्तम् त्यज धनस्य स्यागम् । कर्मणा श्वया अनम् आयु सुप्रशस्त तृपु उनम् ( १ ) । कर्मणा अयम् सोम अभियुत इति ॥ ६ ॥ अस्मासु ' इति अष्टमाष्टके अष्टमाध्याये द्वितीयो बर्ग ॥ [ १४५ ] इन्द्राणी ऋषि । सपरनीबाधनम् ( उपनिपत) देवता मनुष्टुप् छन्द, पप्पी पति इ॒मां स॑ना॒म्योप॑धं वी॒रुषं॒ बल॑वत्तमाम् । यया॑ स॒पत्नी॒ चाध॑ते॒ यया॑ स॑वि॒न्दते॒ पति॑म् ॥ १ ॥ इ॒माम् । खना॒ामि॒ । ओष॑धिम् । वी॒रुच॑म् । बवत्ऽतमाम् ॥ यया॑ । स॒ऽपत्नी॑म् । बाध॑ते । यया॑ । स॒मूऽवि॒न्दते॑ । पति॑म् ॥ १ ॥ इन्द्राणी इमाम् "खनिश्रेण खनामि ओषधिम पाइप बीहत् बचतमा भवति । यथा मपन्नीम् बाधते सपती, गया च सलभते पतिम् इति ॥ १ ॥ उत्त॑नपण॒ सुम॑णे॒ देव॑ते॒ मह॑स्वति । स॒पनो॑ मे॒ परा॑ घम॒ पति॑ मे॒ केवलं गुरु ॥ २ ॥ बसेन मूहा मूडो, ६ नास्ति मूको ३८४१ ● रुक ३३ को पनि मनिषा मो