पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४२ ऋग्वेदे समाप्ये सह॑स्वति । उत्तौनपर्णे | सुभंगे | देव॑ऽजूते । स॒ऽपत्नी॑म् । ने॒ । परा॑ । ध॒म॒ | पति॑म् | मे॒ 1 केवैलम् | कुरु ॥ २ ॥ बेट० उत्तानपर्णे | कल्याणि! देवे. प्रेरिवे! बलवति | मपत्नीम् मे परा धम, पतिम् मे मसाधारणम्' कुरु ॥ २ ॥ उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः | अर्था स॒पत्नी या ममाध॑रा साध॑रास्यः ॥ ३ ॥ उत्त॑रा । अ॒हम् । उ॒व॒ऽरे । उत्त॑रा | इत् । उतराभ्य 1 अर्थ । स॒ऽपत्नी॑ । या । मम॑ | अर्धरा | सा | अर्धराम्यः ॥ ३ ॥ चेट० उत्तरा अहम् भूयास हे उद्धितरे, उत्तरा एवं उत्तराभ्यः । अथ सपतो या मम, सा अपर।' भवतु रुधराभ्यः अपीति ॥ ३ ॥ न॒हा॑स्य॒ नाम॑ गृ॒म्णामि॒ नो अ॒स्मिन् र॑मते॒ जने॑ । पररा॑मि॒त्र प॑रा॒वते॑ स॒पत गमयामसि ॥ ४ ॥ [ अ८, अ ८ ५ ३ न॒ह । अ॒स्या॒ । नाम॑ । गृ॒भ्णामि॑ । नो॑नो॒ इति॑ । अ॒स्मन् । र॒मते॒ । जने॑ । परा॑म् । ए॒न । परा॒ऽनत॑म् | स॒पत्नी॑म् । गमयम॒सि॒ ॥ ४ ॥ पेट नहि अभ्या. सपन्या महम् नाम गृह्णामि, संवामात् न च इयम् अस्मिन् अने रमताम् | अपि च पराम् एव परावतम् दूराम दूरम् सपत्तीम् गमयामः ॥ ४ ॥ अ॒हम॑स्मि॒ सह॑मानाय॒ सम॑सि मास॒दिः | उ॒भे सह॑स्वती भुवी स॒पन मे सहाय ॥ ५ ॥ अ॒हम् | अ॒स्मि॒ सह॑माना। अर्थ | श्रम | अम मुसहि । उ॒भे इति॑ । मह॑स्तो॒ इति॑ । मुली | मुन्नी॑म् । मे। महावड़े ॥ ५ ॥ बेट० भदम् अम्मि शत्रूणाम् अभिमरित्र, त्वम् च भवति गामहिः | उमे सदस्दथ्यो भूया मदीयाम्पत्नी अमिभवाव इति ॥ ५ ॥ उप॑ ऽ मह॑मानाम॒भि महीपमा । मामनु मते मनो॑ कुमं गावि धानतु पुथा वारिंब धारतु ॥ ६ ॥ उपे । ते । बुधाम् । समानाम् । अभिया । अधाम् । सीपमा । माम॑ । अनु॑ 1 म । ते॒ | मन॑ 1 थुमम् | गो. तु | पा या 1 १२. डो ३. मूडो, धातु ॥ ६ ॥