पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४७, २ ] दशमं मण्डलम् त्वं म॒ायाभि॑रनत्रद्य म॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः । लामिन्नरो॑ घृ॒णते॒ गवि॑ष्टिषु॒ त्वा॑ विश्वा॑सु॒ हव्या॒सिष्टि॑षु ||२|| त्वम् । मा॒याभि॑ । अ॒न॒बच॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अदे॑य॒ । स्वाम् । इत् । नर॑. । वृण॒ते । गोऽष्टषु । स्वाम् । विश्वा॑षु॒ | हया॑सु॒ | इष्टि॑षु ॥ २ ॥ वेङ्कट० वम् मायामि प्रशस्य " मायिनम् अन्न मिच्छता मनसा मेघम् अतिवान् असि । त्वाम् एव मनुष्या वृणते उदकेच्छासु', त्वाम् विश्वेषु च हवनार्हेषु यज्ञेषु इति ॥ २ ॥ ऐषु॑ चाकन्धि पुरुहू॒त सूरिषु॑ वृ॒धास॒ ये म॑घनन्नान॒शुर्म॒घम् । अर्च॑न्ति तोके तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह॑ये॒ धने॑ ॥३॥ आ । ए॒षु । च॒ाक॒न्ध॒ । पुरु॒ऽद्रुत॒ । स॒रिषु॑ । घृ॒धाम॑ । ये । म॒ध॒ऽउ॒न् । आ॒न॒ञ्जु । म॒घम् । अर्चन्ति । त॒ोके । तन॑ने । परि॑ष्टिषु । मे॒धसा॑ता । वाजिन॑म् | अह॑ये । धने॑ ॥ ३ ॥ येङ्कट० आ कामयस्व स्तुतिम् एषु स्तोतृषु पुरुहूत | प्रवृद्धा ये मघवन् । यज्ञम् प्राप्नुवन्ति, स्तुवन्ति च स्वां पुत्रपौत्रधनार्थम् धनस्य पर्येषणेषु यज्ञे बलिनम् अहीकम् धनम् प्राप्तुम् इति ॥ ३ ॥ स इन्नु रायः सुभृ॑तस्य चाकन॒न्म यो अ॑स्य॒ रह्यं चिके॑तति । लायु॑धो मघनन् दा॒ास॑ध्नरो म॒क्षू स वाजे॑ भरते॒ धन॒ा नृभि॑ः ॥ ४ ॥ स | इत् | नु | राय | सु॒ऽभृ॑तस्य | चाक॒न॒त् । मद॑म् | य । अ॒स्य॒ । रह्य॑म् । चिके॑नति । त्वाऽवृ॑ध• । म॒घऽय॒न् । दि॒ाशु॒ऽअ॑ध्वर । म॒क्षु । स । वाज॑म् । भर॒ते । धना॑ । नृऽभि॑ ॥ ४ ॥ घेडट० स एव धनम् पूर्णम् कामयते सोमम्य अस्य बेगनिमित्तम् प्रज्ञापयति । त्यादृध मघवन्! दुसह विष्क शीघ्रम् स अक्षम् बिभर्ति धनानि च दासै ॥ ४ ॥ त्वं शर्धीय महि॒ना गृ॑णान उ॒रु कृ॑धि मघवञ्छुग्धि रायः । त्वं नो॑ मि॒त्रो वरु॑णो॒ न पा॒ायी पि॒त्वो न द॑स्म दयसे विभुक्ता ॥ ५ ॥ । लम् । शची॑य । म॒हि॒ना । गृणा | उ॒रु | कृषि | म॒घव॒न् । श॒ग्धि । रा॒य । स्त्रम् च॑ न॒ । मि॒त्र । वरु॑ण । न | मा॒ायी । पि॒त्व | न । द॒स्मा॒ । दयसे । वि॒ऽभुक्ता ॥ ५ ॥ ३८४५ बहु अस्माक कुरु | मघवन् ! प्रयच्छ वेङ्कट त्वम् अस्माभि घलार्थम् महस्वेन स्तूयमान मित्रावरुणौ इय प्राज्ञ धनम् इदानीम् अधम् प्रयच्छ दर्शनीय ! विभक्ता इति ॥ ५३॥ 'इति अष्टमाष्टके अष्टमाध्याये पञ्चमो वर्गम १"स्य मूको. २ मुरि• मूको, ३. *क व्यच्छा मूको मूको ६६. नाहित मूको. ४ पौत्र बना मूको ५ अंइ१म्