पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२, ४ ] दशमं मण्डलम् य । ते॒ । इन्तै । प॒तय॑न्तम् । नि॒ऽस॒त्स्नु॒म् | य । सरीसृपम् । जा॒तम् । य । ते॒ । जिघा॑स॒ति । तम् । इ॒त । नि॒शयामसि ॥ ३ ॥ बेङ्कट० य ते अमीवा हन्ति पतयन्तम् गर्भम् अन्तर्निषीदन्तम् सर्पणशीलम् इति अवस्था कथिता । य ते जातम् जिघासति तम् इत नाशयाम ॥ ३ ॥ यस्ते॑ ऊ॒रू वि॒हर॑त्यन्त॒रा द॑र्पती शये॑ । योनि॒ यो अ॒न्तरा॒रेव्ह॒ तमि॒तो ना॑शयामसि ॥ ४ ॥ य । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑त । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती । शये॑ । योनि॑म् । य । अ॒न्त । अ॒ऽरेवि॑ह । तम् | इ॒त । न॒श॒याम॑सि॒ ॥ ४ ॥ बेङ्कट० य ते ऊरू विहरति विस्तारयति, अन्तरा च दम्पत्यो निषिक्ते रेतसि अन्त प्रविश्य आरेळिह इति ॥ ४ ॥ यस्त्वा॒ा भ्रति॒ पति॑र्भूत्वा ज॒ारो भूत्वा नि॒पव॑ते । प्र॒जां यस्ते॒ जिघा॑सति॒ तमि॒तो ना॑शयामसि ॥ ५ ॥ य । त्वा॒ । भ्रातः॑ । पति॑ । भू॒त्वा । ज॒ार । भुत्वा नि॒ऽपय॑ते । प्र॒ऽजाम् । य । ते॒ । जिघाँसति । तम् । इत | नाश॒याम॒सि ॥ ५ ॥ वेङ्कट० एतेषु अन्यतमम् अधिष्टाय य त्वाम् उप निपद्यते इति ॥ ५ ॥ यस्त्वा॒ा स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पव॑ते । प्र॒जा॑ यस्ते॒ जिघा॑सति॒ तमि॒तो ना॑शयामसि ॥ ६ ॥ य । न्वा॒ । स्वप्ने॑न॒ । तम॑सा । म॒मो॒ह॒यि॒त्वा । नि॒ऽपच॑ते । । प्र॒जाम् । य । ते॒ । जिघामति । तम् । इत । नारायामसि ॥ ६ ॥ पेट० य स्वाम् स्वप्नेन तमसा च मोहयित्वा निपयते इति ॥ ६ ॥ इति अष्टमाटके भष्टमाघ्याये विंशो वर्ग ॥ ॥ [ १६३ ] { विवृद्दा काश्यप ऋषि | यक्ष्मनाशर्न देवता मनुष्टुप् छ अ॒क्षीभ्यां॑ ते॒ नाम॑काम्प॒ कर्णीम्या॒ा छुनु॑रु॒दधि॑ । यक्ष्मै॑ शीर्षुण्यं॑ म॒स्तिप्का॒ज्जि॒ह्वाय॒ वि गृ॑हामि ते ॥ १ ॥ 1. अन यो दि यो जानं भ ऋ४८३ २ ६६० मूको १३ नाति मूधे ३८६३ क्रमण यौ