पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाष्ये अने॑प्मा॒द्यास॑नाम॒ चाभूमाना॑गसो व॒यम् । जाग्र॒त्स्व॒प्मः स॑क॒ल्पः पा॒ायो यं द्वि॒िष्मस्तं स ऋच्छतु यो नो द्वेष्टि॒ तमु॑च्छतु ॥५॥ अर्जेंष्म । अ॒द्य । अस॑नाम । च॒ | अभू॑म । अना॑गस | व॒यम् । जाम॒त्स्य॒ | स॒मूऽक॒ल्प । प॒पः॑ । यम् । द्वि॒ष्म । तम् । स । ऋ॒च्छूतु । य । न । द्वेष्टि॑ि | तम् | ऋ॒च्छृतु ॥ ५ ॥ [ अ८, अ८, व १२. सङ्कल्प १ जामत बेङ्कट० जितवन्त: वयम्, अय लब्धवन्त च अभिलपितम् अभूम च अपापा । 'जात्स्वप्नः सुख विषय सङ्कल्प स्वझो रात्रौ भवति इत्यस्मिन शब्दोऽयम् । स पाप हम यम् चयम् द्विष्म तम् स ऋच्छतु, य च अस्मान् द्वेष्टि तम् ऋच्छतु इति ॥ ५ ॥ इति अष्टमाष्टके मष्टमाध्याये द्वाविंशो वर्ग ॥ [ १६५ ] नैकपोत ऋषि विश्वे देवा दवता । त्रिष्टुप् छन्द' । दे॒वा॑ क॒षोते॑ इपि॒तो यदि॒च्छन् दूतो निरृत्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवः॑म॒ निष्कृ॑ति॒ शं नो॑ अस्तु द्वि॒पते॒ शं चतु॑ष्पदे ॥ १ ॥ देश॑ । च॒पोत॑ । इ॒पि॒त । यत् । इ॒च्छन् । द्रुत । नि ऽर्ऋत्या । इ॒दम् । आ॒ऽज॒गाम॑ । तस्मै॑ । अचा॑म॒ । कृ॒णवः॑म । निऽकृ॑तिम् । शम् । न । अ॒स्तु । द्वि॒ऽपदे॑ । शम् ॥ चतु॑ ऽपदे ॥१॥ वेङ्कट० कपातो नैर्ऋष्ट । ‘कपोतोपहतौ प्रायश्चित्तम्, वैश्वदनम्' (ऋअ २,१०, १६५)। हे देवा कपोत दुवै प्रेषित यत् इच्छन् अनर्थम् दूत निरृत्या इदम् गृहम् आजगाम, तस्तुम, कुर्मच निकृतिम् । तथा सति शम् अस्माकम् अस्तु द्विपदे, शम् चतुष्पद ॥ १ ॥ शि॒त्रः क॒पोत॑ इपि॒तो नो॑ अ॒स्त्वना॒ागा दे॑वाः शरु॒नो गृहेषु॑ । अ॒तिहि॑ विनो॑ जु॒पतो॑ ह॒विने॒ परि॑ ह॒तिः प॒क्षिण नो पृणक्तु ॥ २ ॥ शि॒त्र । य॒पात॑ । इ॒पि॒त । न । अस्तु | | देवा । श॒नू॒न । गृ॒हेषु॑ । अ॒ग्नि । छि । विन॑ । जु॒पता॑म् | ह॒वि । न॒ । परि॑ि । ह॒ति । प॒क्षिण । न । बृण॒क्तु ॥ २ ॥ पेट० शिवा करोन दुष्माभि प्रेषित अस्माकम् अस्तु पाप अभि दि मेधावी उपनाम् इवि भस्माकम् । परि वर्मयतु] ॥ ९ ॥ हे देवा ! कुन गृहेषु | अथ भस्मात् इयम् माइन्त्री पक्षिणी कपोती ह॒तिः प॒क्षिणी न द॑भात्य॒स्मानाष्ट्या पद कृ॑णुते अग्ने॒धाने॑ । शं नो॒ गोम्य॑श्च॒ पुरु॑षेभ्यश्चास्तु मा नो॑ हिंसीदे॒ह दे॑वाः स॒पोत॑ः ॥ ३ ॥ १२.२ मारित मूको. ३१ दिन्नन