एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५६, मे ३ ] दशमं मण्डलम् वा॒ाज्य॑सि॒ वाजि॑ने॒ना सुवे॒नीः सु॑वि॒तः स्तोमे॑ सुवि॒तो दिवं॑ गाः । सु॒त्रि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥ ३ ॥ चा॒जी । अ॒सि॒ । वाज॑ने॒न । सु॒ड्वे॒नः । सु॒वि॒तः । स्तोम॑म् । सु॒त्रि॒तः । दिव॑म् । गा॒ाः । सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या | सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ | पम॑ ॥ ३ ॥ चेङ्कट० पुत्र! त्वम् वाजिनेन सारेण अन्नेन बलेन वा बाजी भवसि नाम्ना सुक्रान्तः । स त्वं मया प्रसूतः* हृतोतव्यम् ज्योतिः गच्छ, सुवितः चुलोकम्, सुवितः धर्माणि प्रथमानि सत्यफलानि स्वया कृतानि सुवितः देवान, सुवितः एव पतत् ज्योतिः इति ॥ ३ ॥ म॒हि॒म्न ए॑पा॑ पि॒तर॑श्च॒नैशिरे दे॒वा दे॒वेष्व॑द॒धुरपि॒ ऋतु॑म् । सम॑विव्यचुरु॒त यान्यति॑वषु॒रैप त॒नूषु॒ नि वि॑वि॒शुः पुन॑ः ॥ ४ ॥ म॒हि॒म्नः । ए॒षाम् । पि॒तर॑ः । च॒न । ई॑शरे॒ । दे॒वाः । दे॒वेषु॑ । अ॒द॒धुः । अपि॑ । क्रतु॑म् । । सम् । अ॒वि॒व्य॒धुः। उ॒त। यानि॑ । अवि॑िषुः । आ । ए॒पाम् । त॒नूषु॑ । नि । वि॒वि॒शुः । पुन॒रिति॑ ॥ ४ ॥ 1 ५ वेङ्कट० महिम्नः एषाम् देवानाम् अस्मत्-पितरः अपि आसन् ' ईश्वराः, महिमानम् 'अलभन्त एषाम्' । देवाः एषु "देवेषु नि-अदधुः कर्म । सङ्गता भासन् अपि च यानि दीप्यन्ते ज्योतींपि। आनि विविशुः एषाम् तनूषु पुनः अपि 'प्राक् ततो' जाता अङ्गिरसः ॥ ४ ॥ सहो॑भि॒र्वश्व॒ परि॑ च॒क्रमू रजः पूर्वा॒ धाम॒न्यमि॑त॒ा मिमा॑नाः । त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयन्त पुरु॒ध प्र॒जा अनु॑ ॥ ५ ॥ सह॑ऽभि । विश्व॑म् । परि॑ । च॒न॒पुः 1 रज॑ः । पूर्वी | धार्मोनि । अमि॑ता । मिमा॑नाः । त॒नूषु॑ । विश्व । भुत्र॑ना । नि । ये॒मिरे । प्र । अ॒सार॒य॒न्त॒ । पुरु॒ध । प्र॒ऽजा। अनु॑ ॥ ५ ॥ पेङ्कट० बलै: विश्वम् परि अक्रामन् लेक्म् पूर्वाणि स्थानानि अन्यैः अमितानि परिच्छिन्दन्तः । तनूपु च आत्मीयामु विश्वानि भुवनानि नि यच्छन्ति प्रसारितवन्तः बहुधा ज्योतीपि प्रजासु ॥ ५ ॥ द्विधा॑ सू॒नवोऽसु॑रं स्व॒वि॑िद॒मास्थपयन्त तृतीये॑न॒ कर्म॑णा | स्वा॑ प्र॒जां पि॒तर॒तः॒ पित्र्यं॒ सह॒ आव॑रेनष॒स्तन्तुमात॑तम् ॥ ६॥ 1. गुरन्तार यि स २. प्रस्तुत वि ५०५ म्यान्ति वि. ६.६ अन्तै वि. ८.८.वि. ७. ३. 'मा वि. ४.४. मास्ति वि. देवा ध्यः विस्य मधु वि भ