एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू६०, मं ७ ] दशम मण्डलम् ३५०९ भागिनेयेभ्य' विनयार्थम् अश्वौ योनय रोहितवर्णो, पणीन् च नि अभि भव सर्वांन् राजन् । अयनमानान् इति ॥ ६ ॥ इति अष्टमाष्टके प्रथमाध्याये चतुर्विशो वर्ग ॥ अयं मा॒ताय॑ पि॒ताय॑ जी॒वातुराम॑मत् । इ॒दं तप॑ प्र॒मप॑ण॒॑ सु॒व॑न्ध॒वेहि॒ निरि॑हि ॥७॥ अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातु॑ । आ । अगमत् । इ॒दम् । तव॑ । प्र॒ऽमपै॑णम् । सुव॑न्धो ऽति॒ सु॒ऽव॑न्धो । आ । इ॒हि॒ नि । इहि॒ि ॥ ७ ॥ येङ्कट० “अथाभि द्वेपदेन सूत्तेनाम्तुवन अमि स्तृत आजगाम । आगय चाऽऽह् - 'त्रिंकामा आगच्छतति । सुपन्धोरैवाऽसु पुनर्वनुयामेत्यद्र्वन् । एषोऽन्त परिर्धात्य३वीत् | तमाद्द्वमिति त निराहयन्' – 'ऊय मात्राय पिता" " इति शाट्यायनकम् ( तु जैना ३,१६९ ) । अयम् अनि माता अयम् एव पिता सजीवयिता आ जगाम इदम् तव शरीरम् प्रमपर्णम् इति निर्देिशति, मुबन्धो ! आ इहि । उस परित स्थितरत्वम् निर् गच्छ । शौनक - सुप्रीतम्तस्थौ "तुत स राजा सूत्तेन ते स्तुवनमि गौपायनानभि ॥ यथात्रिषु अयमन्त परिध्यपु # गुप्त हितार्थिना | ईपदेन अथामिरवीदेतान मुयन्धोरस्य चक्ष्वाको र्मया मुबधवे प्रदाणमु जावेत्युकवा स्नुतो गौपायने श्रीतो नगाम 'भय मात (ता' इ ) त हटास्ते शरीरमभिनर्दिक्ष्य मुवन्धो च पावक ॥ त्रिदिव प्रनि । मुबन्धोरसुमाइयन् ॥ पनिन भुवि । सूतशेप जगुथास्य तसो धारणाय ते ॥ वाचायमप्यस्य पृथक पाणिभिरस्पृशन् ।" ( दे ७,९७-१०२) इति ॥ ७ ॥ यथा॑ यु॒गं न॑र॒नया॒ा नह्म॑न्ति ध॒रुणा॑य॒ कम् । ए॒वा दा॑धार ते॒ मनो॑ जी॒नात॑वे॒ न मृ॒त्यवेऽयो॑ अरि॒ष्टता॑तये ॥ ८ ॥ प] | युगम् । घर॒त्रया॑ | नष॑न्ति | ध॒रुणा॑य । कम् । 1 ए्॒य । दे॒धार॒ । ते॒ । मन॑ । जी॒वाति॑ । न । मृ॒त्य | अयो॒ इति॑ । अ॒रि॒ष्टता॑तये ॥ ८ ॥ प० यथा युगम् परश्या मन्ति रथस्य धारणार्थम् एवम् मन धारयामि 'जीवनाम, नमूलंय अपि च अविनाशति 1. Men fi¹. ●विम". ३०३. जान्ति मूडो, ४. निराइ भूको, ५ स्प्र डो ८८ जना...