एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२१ ऋग्वेदे सभाष्ये [ अ८, भ, व १. य ऋ॒तेन॒ सूर्य॒मारो॑हयन् दि॒व्यप्र॑थयन् पृथि॒नमा॒ात नि । सु॒प्र॒जा॒स्त्वम॑द्भिरसो वो अस्तु॒ प्रति॑ गृभ्णीत माननं सुमेधसः ॥ ३ ॥ ये । ऋ॒तेन॑ । सूर्य॑म् । आ 1 अरो॑हयन् । दि॒न । अप्र॑थयन् । पृथि॒वीम् | मा॒तर॑म् | वि । सुप्रजा ऽनम् । अ॒गिर॒स । च॒ । अ॒स्तु॒ । प्रति॑ । गृभ्णी॒ीत॒ । मा॒न॒बम् | सु॒ऽमेध॒स॒ ॥ ३ ॥ बेङ्कट० च यज्ञेन' दिवि सूर्यम् आ अरोहयन् पृथिवीम् च मातरम् वि अप्रथयन्, तेभ्यो युध्मभ्यम् सुपुत्रत्वम् अस्तु अङ्गिरस इति ॥ ३ || अ॒यं नामा॑ वदति व॒ल्गु चो॑ गृ॒हे देव॑पु॒त्रा ऋपय॒स्तच्छृणोतन । सु॒न्ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒नं सु॑मे॒धसः अ॒यम् । नामा॑ । व॒दति॒ । व॒ । व॒ | गृ॒हे । देवि॑ऽपु॒ना । ऋषय॒ । तत् । शृ॒णोत॒न॒ । सु॒ऽन॒ह्म॒ण्यम् । अ॒द्भि॑िर॒स । य॒ । अ॒स्तु॒ । प्रति॑ । गृभ्णी॒त॒ । मान॒वम् । सुमेधस् ॥ ४॥ चेङ्कट० अयम् नाभानेदिष्ठ वदति कल्याणम् युष्माकम् यज्ञे । हे देवाना पुत्रा ऋषय ! तत् यूथ शृणुत | तेभ्यो युष्मभ्यम् ब्रह्मवर्चसम् अस्तु अङ्गिरसः [ इति ॥ ४ ॥ निरू॑पास॒ इदृष॑य॒स्त इद्द्र॑म्भी॒रवे॑पसः । ते अद्भि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥५॥ निरू॑पास । इत् । ऋष॑य । ते । इत् । ग॒म्भी॒ीरजैपस । ते 1 अङ्गि॑र॒स । सू॒नव॑ 1 ते। अ॒ग्ने । परि॑ । ज॒ज्ञ॒रे॒ ॥ ५ ॥ वेङ्कट० प्रमाणतो रूपतच नानारूपा ऋपय ते क्षमी गम्भीरकर्माण, ते इमे अङ्गिरस पुत्रा, ते इमेsङ्गिरस अमे जाता । अङ्गारेभ्योऽङ्गिरा जातस्ततोऽङ्गिरसो जाता इति ॥ ५ ॥ "इति अष्टमाष्टके द्वितीयाध्याये प्रथमो वर्गः ॥ ये अ॒ग्नेः परि॑ हि॒रे विरू॑पासो दि॒वस्परि॑ । नव॑वो॒ नु दश॑ग्वो॒ो अद्भि॑रस्तम॒ः सचा॑ दे॒वेषु॑ मंहते ॥ ६ ॥ ये । अ॒ग्ने । परि॑ । ज॒ज्ञिरे । विरूपास न । परै नग्न | नु । दर्शऽग्य । अङ्गैर ऽतम । सर्चा | दे॒वेषु॑ । म॒हते ॥ ६ ॥ पेट० ये अप्रै परि जाता विविधरूपा धुलोकात, तेपा" मध्ये अहिरसा वरिष्ठ अयमति नवग्व च 'दशग्व घर सद देवेषु स्थितो 'मद्य प्रयच्छति । अगिरसा सग्रमासीमाना केचन भवसु मास्नु उतिष्ठन् केचन दशसु मास्सु इत्यहिरसामयनम् उक्तम् । तेषामग्निर्नवश्व दशग्वश्रोत ॥ ६ ॥ १. बजेन त्रिरै? वज्रेग , यज्ञन वि. २ २ ४यो बो धन वि. ३ या. (११,१७) व्याख्यान में. ४ ताद वि. ५५ नाहित मूको ६. नाहित चि. ●तेषामेव वि . ८-८, नास्ति वि ९९ माहित अ