एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, म ४ ] दशम मण्डलम् ३५२७ द्यावापृथिव्यौ हविरुत्पादयतः तान् स्तुतिबलान् वृष्टेराहर्तॄन् सुकर्मण: आदित्यान् अनु' स्तुहि अविनाशायेति ॥ ३ ॥ नृ॒चक्ष॑सो॒ो अनि॑मिपन्तो अ॒र्हणा॑ बृ॒हद् दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒ोतरि॑था॒ा अहि॑माय॒ा अना॑गसो दि॒वो व॒र्ष्मा वसते स्व॒स्तये॑ ॥ ४ ॥ नृ॒ऽचक्ष॑सः । अनि॑ऽमिपन्तः। अ॒र्हणा॑ । बृ॒हत् । दे॒वास॑ः । अ॒मृ॒न॒ऽवम् । आ॒न॒शुः । ज्योतिःऽर॑थः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते । स्व॒स्तये॑ ॥ ४ ॥ उद्गीथ० नृचक्षस कृताकृतप्रत्यवेक्षणार्थम् अनुग्रहबुद्धया वा नराणां द्वष्टारः अक्षिनिमेषम् अकुर्वन्तः सन्त अर्हणा भईणेन पूजया च युक्ता इति अमृतत्वम् मरणवर्जितत्वम् देवासः देवा आादित्याः आनशुः प्राप्तवन्तः । दीप्तिमण्डलरया. अहिमायाः महीनप्रज्ञा वा अहेर्वा मेघस्य असुरस्य वा मायामि परवञ्चन प्रज्ञाभि: प्रज्ञावन्तः अनागसः अनपराधाः निर्दोपा इत्यर्थ दिव युलोकम्यापि सकाशात् वर्ष्माणम् परिवृद्धताम् वसते आत्मन्याच्छादयन्ति धारयन्तीत्यर्थः, अथवा दिवः धुलोकस्यापि चष्मण वृद्धत्वं महत्त्व वसते आच्छादयन्ति स्वेन तेजसा । किमर्थम् । खम्तये सर्वस्थाऽविनाशाय वृद्धय इत्यर्थ ॥ ४ ॥ → वेङ्कट० नृचक्षस नृणां द्रष्टारः 'निमेषम् अकुर्वाणा: लोकस्य परिचारणार्थम् बृंहितम् अमृतत्वम् देवाः प्राप्ताः । दोसरथाः महन्तन्यप्रज्ञाः अनागसः आदित्या: लोकस्य समुच्छ्रित देशम् अधिवसन्ति लोकस्याऽविनाशायेति ॥ ४ ॥ स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिद्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑ति॑ स्व॒स्तये॑ ॥ ५ ॥ स॒म्ऽराज॑ः । ये । सु॒ऽवृध॑ः । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रऽहृताः । द॒धि॒रे। दि॒वि । क्षय॑म् । तान् । आ । त्रि॒िरास॒ । नम॑सा । सुब्रूक्तिऽमि॑ः । म॒हः । आदि॒त्यान् । आदे॑तम् । स्व॒स्तये॑ ॥ ५ ॥ कथम् | अनिमिषन्तः शेष बृहत् महच किन ज्योतीरथा. उद्गीथ० सम्राज सम्यग् दीप्ताः ये आदित्या. सुधः सुठु वृद्धाश्च यज्ञम् आययुः आगताः अड्गभावाय अपरिह्त्रता अहिसिताः केनचिदवि दधिरे धारयन्ति कुर्वन्तीत्यर्थः, दिवि लोके क्षयम् निवासम्, तान् आ विवास परिचर हे मम कर्मात्मन् | नमसा हविश्नेन सुदृक्तिभिः दोषै सुष्टु वर्जिताभिः स्तुतिमिश्च महः महत: आदित्यान, अदितिपुत्रान् अदितिम् च स्वस्तये अविनाशाय आत्मन वृद्धयर्थमित्यर्थ ॥ ५ ॥ वेङ्कट० सर्वेषां राज्ञान ये सुप्रवृहायज्ञम् आयान्ति अहिंसिताः धारयन्ति च युलोके निवासम् । ४-४. हिमेत्रंकु वि 1. नास्ति वि' भ 'वांग: वि हिमेषां कु' अ'. २ तुभ्यं वि अस्तु वि. ५. महान्तः मूको. ६. सुवि ३. 'तराम् मूको.