एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, म १२ ] दशम मण्डलम् ३५३१ दुर्गति । सयया युष्मान् स्तुत्या आह्वयाम शृण्वत उक्त हे देवा ! रक्षणायाविनाशाय च ॥ ११ ॥ अपामी॑वा॒ामप॒ निश्वा॒मना॑हुति॒मपारा॑तं दुवि॒दत्रा॑मघाय॒तः । आरे दे॑वा॒ा द्वेषो॑ अ॒स्मनु॑योतन॒ोरु णः शर्म॑ यच्छता स॒स्तये॑ ॥ १२ ॥ अप॑ । अमी॑नाम् । अप॑ । निश्वा॑म् । अना॑ह॒तिम् | अप॑ । अरा॑तिम् । दु॒ ऽवि॒दना॑म् । अध॒ऽय॒त । अ॒रे । दे॒वा । द्वषे॑ । अ॒स्मत् । युयोतन । उ॒रु | न॒ । शर्म॑ । यच्छ॒त । स्व॒स्तये॑ ॥ १२ ॥ उद्गीथ० ह देवा | अर युयोनन अपनपते त्य, अस्मन् अस्मत्त आरे दूरे दूरमित्यर्थ, अमोवाम् रोगजा- तिम्'। अप नयत च यूयम् विश्वाम् सर्वाम् अनाहुतिम् । अनाहुत्या अनायज्ञो लक्ष्यते । अयज्ञशीलता चेत्यर्थं । अप नयत च अरातिम् अदानशीलता चेत्यर्थ । अपनयत दुर्बिदनाम् दुर्ज्ञानम् कुत्सता द्रोहवुद्धिमित्यर्थ अघायत अस्माक पाप कर्तुमिच्छत सम्बन्धिनीम् । किञ्च आर दूरे अस्मत् अस्मत्त द्वप द्वेष्टृन् अप युयोतन अपनयत । एव सर्वं यथोक्त कृत्वा उरु बहु न अस्मभ्यम् शर्म विमानगृह स्वर्गसुख वा यच्छत दत्त स्वस्तये अविनाशाय ॥ १२ ॥ पेट० अस्मत्त अमीवादिकम् दूरे पृथक् कुरुत । अभीया रक्ष । अनाहुति अहोता । अदाला 'अराति । दुवंदना दुष्टा बुद्धि पापमिच्छत । इत्य द्वेष्टन् सर्वा अस्मत्तो दूरे पृथक् कुरुत । विस्तीर्णम् सुखम् अस्मभ्यम् यच्छत स्वस्तये ॥ १२ ॥ अरि॑ष्ट॒ स म निश्वं॑ ए॒धते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दि॒त्यास॒ो नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥ १३ ॥ स॑ । ए॒धते॒ । प्र । प्र॒ऽजाभि॑ । जायते । धर्मण । परि॑ । यम् । आ॒दि॒त्यास॒ । नय॑थ । सु॒नीतिऽभि॑ । अति॑ । विश्वा॑नि । द॒ ऽउ॒ता । स्व॒स्तये॑ ॥ १३ ॥ उद्गीथ अरिष्ट सर्हिषित कनचित् म मर्त मनुष्य विश्व सर्व एधते वर्धते वृद्ध्या सर्वप्रकारया प्रभाभि च पुत्रपौनादिभि' अनायत प्रवृद्धो भवति धर्मण परि यज्ञकर्मण उपरि, देवयागार्थमित्यर्थ, यम् मनुष्यम् ह आदियास | अदित पुना , सर्वन प्रवर्तयथ सुनीतिभि सुनयै अति विश्वानि दुरिता क्षतीत्य सर्वाणि अविनाशाय ॥ १३ ॥ बेङ्कट० अविनष्ट म मर्त विश्व वर्धत, प्र नायते च प्रनाभि कर्मण अन तरम्, अति नयथ सुनयनै विश्वानि दुरितानि स्वस्तये ॥ १३ ॥ भृगुत विस २ पयान मूको ३ रोगेजा० मूको ४, अत्र य मूको ६६ राता राकरोनिदु" वि योमित्यर्थं वि. १० या वि. 19 छन् वि ८ 'त्राथामि वि ९. देव नयथ प्रापयथ पापानि स्वस्तय यम्" आदित्या ! ५ दुविज्ञा' वि. विक्ष देव