एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, मं १० ] दशम मण्डलम् ३५३९ सर॑स्वती । स॒रयु॑ । सिन्धु॑ । उ॒ऽ । म॒ह । म॒ही । अज॑सा । आ । य॒न्तु॒ । वक्षि॑णी । दे॒वी । आप॑ । मा॒तर॑ । सू॒द॒यि॒न्वे । घृ॒तव॑त् । पय॑ । मधु॑ऽमत् । न । अर्चत॒ ॥ ९ ॥ उद्गीथ० 'सरस्वती सरयु | सिन्धु इत्येता तिस्रो नद्य महो मह्त्य ऊर्मिभि सह महः महत् उदकम् वृक्षणो वहन्त्य अवसा तर्पणहेतुना हविषा आत्मनस्तर्पणार्थम् इत्यर्थ आ यन्तु भागच्छन्तु अस्मयज्ञ प्रति स्वत्य । भागत्य च तृप्ता सत्य देवी देव्य आप सर्वस्य पाडय मातर सर्वस्य मातृभूता निर्मात्र्यो' घा सूदयित्व क्षरिष्य घृतवत् क्षरणवद् दीप्तिमद् वा प्रभूत शुद्ध वेत्यर्थ, पय उदकम् मधुमत् मधुस्वादयुक्तम् न अस्मभ्यम् अर्चत अनेकार्थत्वाद् धातूमा दत्तेत्यर्थ ॥ ९ ॥ बेङ्कट० तिस इमा ऊर्मिभि महतोऽपि महत्योऽत्यन्त' महत्यो रक्षणेन आ गच्छन्तु न | देव्यः तासाम् आप मातृभूता प्रेरयिय घृतयुक्तम् आत्मीयम् पय मधुमत् अस्मभ्यम् प्रयच्छन्तु ॥ ९ ॥ उ॒त मा॒ता बृ॒हदि॒वा शृ॒णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वच॑ः । ऋ॒भु॒क्षा वाज॒ो रथ॒स्पति॒र्भगो॑ र॒णः शंस॑ः शशमा॒ानस्य॑ पातु नः ॥ १० ॥ उ॒त । मा॒ता । बृह॒त्ऽदि॒वा । शृ॒णोतु । न॒ । त्वष्टा॑ । दे॒वेभि॑ । जनि॑ऽभि । पि॒ता । वच॑ । ऋ॒भुक्षा । वाज॑ । रथ॒ ऽपति॑ । भग | र॒ण्य | शस॑ | शश॒मा॒नस्य॑ । पा॒तु॒ ॥ न॒ ॥ १० ॥ उद्गीथ 'उत अपि च बृहद्दिवा महादीप्ति माता देवमाता शृणोतु न वश च शृणोतु, तथा दवेभि देवै जनिभि दवपलीभिश्च पितृभूता द्यौ । ऋभुभा महान् वाज च शृणोतु सौधन्वन | कीडश । रथस्पति स्थाना करणात् स्वामी, रथकार इत्यर्थ । भग च शृणोतु रण्व रमणीयो मरु 90 शस शसनीय स्तुत्य | सर्व एवं यथोक्त शशमानस्य शसमानस्य स्तुवतो मम वच इति सम्बन्ध कार्य । अस्मान् ॥ १० ॥ श्रुत्वा च पातु रक्षतु न " अस्माकम् वच स्तुतिवचनम्, सह शृणोतु पिता सर्वस्थ घेङ्कट० अपि च माता बृहद्दिवा नाम अस्माकम् शृणोतु । त्वष्टा च देवै देवपत्नीभि १२८ पिता वचः शृणोतु, तथा ऋभुक्षा १२ वान घ कनीयान् मध्यम रथस्य पति विश्वा च भग रमणीय स्तुत्य भवतु स्तोतु । मरद्वणश्व शस्मान् रक्षतु ॥ १० ॥ ९ 'इति लष्टमाष्टके द्वितीयाध्याये सप्तमो वर्ग ॥ र॒पः संर्दृष्टौ पितुमाँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणो॑ म॒रुतामुप॑स्तुतिः । गोभिः ष्याम य॒शसो जनै॒ष्पा सदा॑ देवास॒ इळया सचेमहि ॥ ११ ॥ ४ ८ महतोत्यन्त विभ युटिसम् कि म 1. सरयु सरस्वती वि'. २. मतास्तिो विक्ष ३०३० सग्रामदे मूको ५ हे देवी मूको ६ निममूको, ७ स्वादयु' मूको मूको १० "गणोत्र विभ 23 नास्ति वि. १२-१२ तर्पणेन हेतुना वि. ९९ नास्ति