एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४० ऋग्वेदे सभाष्ये [ अ ८५ अ २, व ८० इ॒ण्य | सम्ऽर्दृष्टौ | पि॒तु॒मान्ऽ । क्षय॑ | मुद्रा | रु॒द्राणम् । म॒स्तम् । उप॑ऽस्तुति । गोभि॑ । स्पा॒म॒ । य॒शस॑ । जने॑षु॒ | आ | सदा॑ | दे॒वस॒ | इज॑या । स॒चेम॒हि॒ ॥ ११ ॥ उद्गीथ रण्व रमणीय शोभन मदृष्टौ सन्दर्शने सति वितृमान् अनवांश्च क्षय भद्रा । एतदुक्त भवति - यथा सन्दर्शने रमणीय इत्र निवास इव बहुमृष्टाद्मश्च ईश्वरगृहर क्षणनिवासो भद्रो भजनीय एव भट्टा भजनीया सेचनीया श्रोत्रेन्द्रियोपभोगाई रुद्राणाम् मरुताम् च अन्येषाञ्च देवानाम् अर्थाय उपस्तुति सम्मामि कृतेति शेष यत एनम् अत गोभि, युक्ता इति शेष भ्याम देवप्रसादाद् भवेमेत्याशास्महे वयम् । यशस बहुवचनस्य स्थाने व्यत्यये नेदमेकवचनम् | यशसा यशम्विनश्च नषु आ लोकेषु मर्यादया स्याम । किञ्च हे देवास | इळया हविरन्नेन युष्मान् सदा सचेमहि नित्य सेवेमही त्याशास्महे वयम् ॥ ११ ॥ वेङ्कट० रमणीय सन्दर्शने अन्नवान् इव निवास भवति तेषाम् मरुद्गण | कल्याणी भवति रुद्रपुत्राणाम् मस्ताम् उपस्तुति । गोभि स्याम यशस्विन जनाना मध्ये सदा देवा । अनेन च सङ्गच्छेमहि ॥ १४ ॥ , , य मे॒ धियं॑ मरु॑त॒ इन्द्र॒ देवा अद॑दात वरुण मित्र यूयम् । ता पीपयत॒ पय॑सेर धे॒नुं कु॒निद्भरो अधि॒ रथे॒ वहा॑थ ॥ १२ ॥ याम् । मे॒ 1 धिय॑म् । मरु॑त । इन् । देवा॑ । अद॑दात | वरुण | मिञ | यूयम् । ताम् । पीप॒य॒त॒ । पय॑साऽइव | धे॒नुम् | दु॒वित् । गिरे । अधि॑ि । रथे॑ । वहा॑थ ॥ १२ ॥ उद्गीथ० याम् धियम् प्रज्ञा स्तुतिविषयाम् मे मझम् अदरात दत्तवन्तो यूयम् द्दे मरुत | इन्द्रा देवा ! वरुण! मिन!, ताम् धियम् पीपयत वर्धयत यूयम् | किमिथ पयसा इव धेनुम् यथा पयमा क्षीरेण धनुम् वर्धयति कश्चित् दोग्धा प्रस्त्रापयन् एवम् 1 वर्धयित्वा च कुवित् नामरूपकमैसम्बन्धा गिर स्तुती युष्मद्वर्धितमबुद्धिजनिता अधि रथे स्थस्योपरि स्थितम्, स्वं स्वम् आत्मान प्रतीति शेष, वहाथ लेडयें लेटू' । यद्दथ प्रापयथ यूयम् ॥ १२ ॥ घेङ्कट० यम् कर्म माम् हे मस्तप्रभृतयः! दुत्तनन्त तत् परेन आप्याययत पयसा इव धेनुम् । बद्धीच दीया स्तुती आश्मीय स्थम् प्रापयतेति' ॥ १२ ॥ यु॒निद॒द्ग प्रति॒ यथा॑ चिद॒स्य नः॑ः सज॒त्य॑स्य मरुतो॒ चुर्योधथ । नाभा यत्र॑ प्रथ॒मं म॑नसा॑म॑ह॒ वने जामि॒त्यमदि॑तिर्दधातु नः ॥ १३ ॥ ए॒वित् । अ॒ङ्ग । प्रति॑ ॥ यथा॑ । चि॒त् । अ॒स्य । न॒ । स॒ऽज॒त्य॑स्य । म॒रु॒त॒ । बुर्योधथ । नामो॑ । यत्र॑ । प्र॒ष॒मम् । स॒म्ऽनसो॑महे । तने॑ । जामि॒ज्यम् । अदि॑ति । धातु | न॒ ॥ १३ ॥ ४. "तु विभ ५स्या मूको १ मानियो को. ३. सामेध्या मूको पिलो●माहित वि. ८. 'पयवेति कि