एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, मँ १४ ] दशमं मण्डलम् उद्गोध० कुवित् चित् बह्नपि । किम् । सामर्थ्यात् स्तुतिजातम् । अस्य यजमानस्य नः अस्माकम् ऋत्विजाम् सजात्यस्य समानजातीयस्य सम्बन्धि हे मरुतः ! अङ्ग यथा प्रति सुबोधथ क्षिप्रं यथा प्रतिबुध्यध्वे अवगच्छथ शृणुथ', तथा शृणुध्वमिति शेषः । एतदुक्तं भवति - अस्य यजमानस्य ब्राह्मणजातीयस्य सम्बन्धिभिः अस्माभिः ऋविग्भिः कृताः बीरपि स्तुतीः शृणुतेत्यर्थ | श्रुत्वा च नाभा नाभौ पृथिव्यां नाभिभूतायाम् उत्तरवेद्याम् यत्र प्रथमम् पूर्वम् अन्ययजमानेभ्यः संनसामद्दे सम्यग् च्याप्नुयामः देवान् स्तुत्या यागेन च तत्र स्थिताः सन्तः जामित्वम् समानजातीयत्वम् क्षात्मना सह दत्त यूयम् नः अस्मभ्यम्, अदितिः च दधातु ददातु। सर्वे देवाः ! यूयम् अस्मान् तदेव प्रापयतेत्यर्थः ॥ १३ ॥ घेङ्कट० बहु अङ्ग महतः । प्रति बुध्यध्वम् । सजात्यम् बान्धवम् | यथा अस्य मजात्यस्य अस्मान् विषयभूतान् कुरुप | नाम्याः यस्मिन् देशे पृथिव्याः प्रथमम् एव संनसामहे सद्गच्छेमहि, तत्र एव यान्धवम् मनुष्यैः अस्माकम् अदितिः च करोतु ॥ १३ ॥ ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ ह॒तः । उ॒भे रि॑भृत उ॒भयं॒ भरी॑मभिः पुरु रेतौसि पि॒तृभि॑श्च सिश्चतः ॥ १४ ॥ ते इति॑ । हि । द्यावा॑पृथि॒वी इति॑ मा॒तरा॑ । म॒ही इति॑ दे॒वी इति॑ । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ इ॒त । उ॒भे इति॑ । वि॒भू॒न॒ः । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु | रेतसि । पि॒तृऽभि॑ः । च॒ ॥ मि॒ञ्च॒त॒ ॥१४॥ ३५४१ उद्दीष० हि यस्मात् ते द्यावापृथिवी महतरा सर्वस्य मातृभूते मही महत्यौ देवी देव्यो यज्ञिये यशाई सहाऽऽदित्ये' देवान् विश्वान् प्रति जन्मना निसर्गेणैव उत्पत्तिकाल एवेत्यर्थः इतः भूते लट् धारणाय पोषणाय वा गतवत्यौ । तस्मात् कारणाद् ते उभे अपि द्यावापृथिग्यौ विभृतः धारयत: पुष्णीत: उभयम् देवजनं मयंजनं च | केन विभृतः । भरीमभिः किरणे. स्यै:- स्वैधरणैः पोषणेवा पुर पुरूणि बहूनि रेतसि पृष्टपुदकानि पितृभिः सर्वस्य पातृभिः" देवैः . सह मिथतः च क्षरतश्च, दृष्टिं जगतः स्थिस्य पातयत इत्यर्थः ॥ १४ ॥ घे० हि यावापृथिव्यौ मातरौ मदर देग्यौ देवान् जन्मना एव यशाई गच्छतः। उभे विसृतः उभयम् देवान् मनुष्यांश्च भरणे, पुरुष यात्मीयाति उदादिः सहसे मिघनः प्रायक्षेण धारयतश्चेति ॥ १४ ॥ चिपा होघा विश्व॑मश्नोति॒ वार्य॒ बृह॒स्पति॑र॒रम॑ति॒ः पनी॑यसी । ग्रावा॒ यत्र॑ मधुपुदुच्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒पि ॥ १५ ॥ वि । सा । होत्रा॑ । विश्वं॑म् | अ॒श्नोति॒ । वार्य॑म् | बृह॒स्पति॑ः । अ॒रम॑तिः । पनी॑यसी । मा । यत्र॑ । म॒धु॒ऽसुत् । त॒च्यते॑ । बृ॒हत् | अक्शन्त । म॒तिऽभि॑ः । म॒॒षिणः॑ः ॥ १५ ॥ १० भूको ६. समाहिये मूडो. ११. मानुमिः मूहो. २ नाहित मूहो. ३. देव मूहो. ४. भि', ५ "ददि भ ७. करमा डो ८.को. ९ १२. मरणः विभ