एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४६ ऋग्वे सभाष्ये या गर्तनं प॒र्येति निष्कृतं पयो॒ो दुहा॑ना व्रत॒नीर॑वा॒रवः॑ । सा प्र॑ब्रुवाणा वरु॑णाय दा॒शुषे॑ दे॒नेभ्यो॑ दाशद॒नपा॑ वि॒नस्व॑ते ॥ ६ ॥ या । गौ । ब॒र्ध्वनिम् । प॒र॒ऽएति॑ । नि॒ऽकृ॒तम् । पय॑ । इ॒हा॑ना । व्र॒त॒ऽनी । अ॒रति॑ । सा । प्र॒ऽब्रुवा॒ाण । वरु॑णाय । दा॒शुषे॑ । दे॒वेभ्य॑ । श॒त् । ह॒निवा॑ | वि॒वस्व॑ते ॥ ६ ॥ उद्गीथ० या गौ अस्मदीया वाक् स्तुतिरक्षणा वर्तनिम् देवकर्णमार्गम् देवश्रवणपथमित्यर्थं पर्येति सर्वतो गच्छति निकृतम् पय दुहाना इननी अभारत । लुप्तोपममेतद् वाक्यम् । सतना इव इति यथा व्रतस्य यागकर्मण पयोनतकर्मणो वा नी नेत्री हेतुकर्तृत्वेन प्रापयित्री गौ काचित् निष्कृतम् सस्कृत परिपक्वम् अत्यन्तम् प्रचितम् पय क्षीर दुहाना तुझमाना अवारत अर्चाकू स्वाभिमुख सर्वतो गच्छति, एव या गौ चढनिम् पर्येति, सा स्तुत नुवाणा प्रकथयन्ती देवगुणान् व्यादर्णयन्ती सठी वरुणाय दागुपे यनमानेभ्य कामान् दत्तवत्त देवेभ्य च अन्यम्य आत्मानम् हविया सह । भवत्वित्वर्थ ॥ ६ ॥ विवस्त्र च दाशन् ददातु । किम् । सामर्थ्याद् अस्मरस्तुति इविश्वास्माक सर्वकामावालय देवोपभोगयोग्य चेङ्कट० या इय मदीया गौ वासस्थाने परिगण्ठति संस्कृतम् पय दुहाना कर्मणो नेत्री अवारत समाधननैव मा मया प्रस्तूयमाना वरुणाय दाउपे दवभ्य च पय प्रयच्छतु दविया देवान् परिचरते मा मा रक्षिनुमिति ॥ ६ ॥ दि॒नस॑सो अग्ने॑जि॒ह्वा स॑नि॒ावृथ॑ ऋ॒तस्य॒ योनि॑ त्रिमू॒शन्त॑ आमते । द्यां स्क॑भि॒त्व्यए॒ष आ च॑नु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒ नि मा॑मृ॒जुः ॥ ७ ॥ द्वि॒श्च॑स । अ॒ग्नि॒ऽजि॒ह्वा । ऋ॒त॒ऽवृधः॑ । ऋ॒तस्य॑ । योनि॑म् । वि॒ऽमृ॒शन्त॑ । आ॒स॒ते । द्याम । स्क॑भि॒न्वी । अ॒प । आ । च॒त्रु | ओज॑सा । य॒ज्ञम् । ज॒नि॒त्वा॑ । त॒न्नँ । नि । म॒मृनू ॥ [ अ ८, अ २, व उद्रीय दिवस धुनिवामा दीप्तविमाननिजामाद दीप्तनिवामा वा अतिपिडा 'अग्निता जिद्धा स्थानीयेन' हवियामतार इत्यर्थ ऋतस्य सत्यस्य यशस्य उदकस्य वा वर्धविहार . 1 देने हो ऋनग्य सत्यस्य यशश्य उदकम्य वा यानिमूं पर कारण परमात्मानम् विमृशत मनसा पर्यालेञ्चयन्त सङ्का ध्यायत इत्ययं आमते तिष्टन्ति किस द्याम् द्विवम् स्वभवो कम्त्या 9 अपवृष्टदकानि कर्म था लौकिक वैदिक दृष्टिप्रदानद्वारेण अष्टम्प अधिष्टायाययं ‘प्रया या भान मर्यादा कुवंति जनपन्ति अनयिरवालान्द स्वात्मनि निममृद्ध नियमेन मृतन्ति योग्य कुइंग्ठीरपये २०२३ योग्य माहित. भोजमा सयज्ञम् च जनिन्वी शोधयन्ति सस्कुर्वन्ति पडप्रदान ४. मद ●द मूडो, C.C. "JE17