एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृ ६५, मँ ८ ] दशमं मण्डलम् ३५४७ वेङ्कट० दिवो चेढारः अग्न्यास्याः यज्ञवृद्धाः यशस्य स्थानं प्रतीक्षमाणाः आसते । स इमे याम् स्कभित्वा' अपेक्षितानि उदकानि कृण्वन्ति बलेन हविश्व जनयित्वा भात्मशरीरे नि मृजन्ति भक्षयन्ति इचिः ॥ ७ ॥ प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयत॒ समो॑कसा । द्यावा॑पृथि॒वी वरु॑णाय॒ सव॑ते घृ॒तव॒त् पयो॑ महि॒पाय॑ पिन्वतः ॥ ८ ॥ प॒रि॒ऽक्षितः॑ । पि॒तरा॑ । पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री । ऋ॒तस्य॑ । योनः॑ । क्ष॒य॒तः । स॒ऽओक॑सा । द्यावा॑पृथि॒त्री इति॑ । वरु॑णाय । सर्व॑ते॒ इति॒ सऽव॑ते । घृ॒तऽव॑त् । पय॑ः । म॒हि॒घाय॑ । पि॒न्त्रतः | ८ | उद्गीथ परिक्षिता सर्वत्र उपि गते वा पितरा सर्वस्य पितृस्थानीये पूर्वजावरी सर्वस्य पूर्व- जाते ऋतस्य यज्ञस्य सत्यस्योदकस्य वा योना योनौ स्थाने अपारे परमात्मनि । अथवा 'ऋतम् । योनिः । ऋतस्य योनिः' ( निघ १, १२ ) इत्युदकनामसु पाठाद् ऋतस्य योनौ उदके अण्डावरणे क्षयतः निवसत आधेयत्वेन तिष्ठतः समोकमा सड्गतनिवासे संयुक्ताण्डकपाल- लक्षणात्मस्थाने इत्यर्थं द्यावापृथिवी वरणाय यजमानाय सनते समानकर्माणौ समानम् एकं तुल्यं या स्थावरजङ्गमाधारलक्षणं कर्म ययोस्ते इत्यर्थः, घृतवत् क्षरणवत् दीप्तिमद् वा पयः वृष्टयुदकम् महिपाय महते पिन्वतः सिञ्चतः, सर्वयजमानानाम् अर्थाय वृष्टिं दत्त इत्यर्थः ॥ ८ ॥ चेडूट० परितो नित्रसन्त्यौ पितृमातृभूते पूर्वजाते यज्ञस्य स्थाने वसतः समाननिवासस्थाने द्यावापृथिव्यौ वरणं यष्टुं समानकर्माणी क्षरणवद् उदकं महते सिञ्चत ॥ ८ ॥ ७ प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒पिणे॑न्द्रवा॒ायू वरु॑णो मि॒त्रो अ॑र्य॒मा । दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे ये पार्थिवासो दि॒िव्यासो॑ अ॒प्सु ये ॥ ९ ॥ . प॒र्जन्या॒वता॑ । बृ॒प॒भा । पु॒र॒षिणा॑ । इ॒न्द्रा॑वा॒यो॒ इति॑ । वरु॑ण । मि॒त्रः । अर्य॒मा । दे॒वान् । आ॒दि॒त्यान् । अदि॑तिम् । ह॒वाम॒हे । ये । पार्थिवासः । दि॒व्यास॑ः । अ॒प्ऽसु । ये ॥ ९ ॥ १ उद्गीथ० पर्जन्यावाता पर्जन्यावातौ उपभा चर्षितारी पुरीपिणा उदश्वन्तौ । को तो । इन्द्रवायू | वरुणः मित्रः अर्यमा इत्येतान् अन्यांश्च देवान आदित्यान् अदितेः पुत्रान् अदितिम् च देवमातरम् हवामहे भाह्वयामो वयं यागार्थम् | ये देवाः पार्थिवासः पृथिव्यां भवा दिव्यासः दिवि भवा., अप्सु 'आप ( निघ १, ३ ) इत्यन्तरिक्षनाम तय भवाः ये देवाः, तानिति योज्यम् ॥ ९ ॥

चेटूट० पर्जन्यवायू वृषभो उदकवन्तौ इन्द्रवायू वरुणादिश्व सानिमान् आदित्यान् अदितिम् व २. नास्ति वि. ३-३ सयोपित मूको. ४. पालकम मुको, ६. करण वि' म', क्षमपद् त्रि'. ७. *सं वि', 'वनि क्ष', ८. अपः 1. स्वन्दमिया वि. ५. नास्ति वि अ', वि. ९.९. पर्जन्य भवा आदि .