एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये हवामहे ये पार्थिवा ये च देवा दिव्या ये चाउन्तरिक्ष्या सहोपादानम् । पूर्वार्धर्च प्रथमान्तानि पदानि ॥ ९ ॥ ३५४८ पष्वा॑रं वा॒युट॑भच॒ य ओहि॑ते॒ दैव्या होता॑रा उ॒पसे स्व॒स्तये॑ । बृह॒स्पति॑ वृत्रखादं॑ सु॑मे॒धम॑मिन्द्रि॒यं सोमे॑ धन॒मा उ॑ ईमहे ॥ १० ॥ । ! त्यष्टा॑रम् । वा॒युम् । ऋ॒भु । य । ओह॑ते । दैव्या॑ | होता॑रौ । उ॒पस॑म् । स्व॒स्तये॑ । बृह॒स्पति॑म । पृ॒न॒ऽखादम् । सु॒ऽमे॒धस॑म् । उ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽमा उद्गीथ० वटारम् आदित्य च व्या होतारा वह्निवायू उपसम् च खादम् वृत्रस्य असुरस्य मेघस्य वा खादितार भक्षयितारम् सुज्ञ च सोमम् च । य यनमान च चाद यूय च हे ऋभव ! मेधाविन | सर्वे धनम् ईमहे याचामदे विश्वान् देवान् | उ [ अ ८, अ २, व १० बायोः पर्जन्येने-द्वेण च बृहस्पतिम् च। कीदृशम् । हन्तार मित्यर्थ, सुमेधसम् ओड्ने वहति यज्ञ प्रति प्रापयति यागाय स दयम् घनसा धनस्य सम्भक्तारः सन्त इन्द्रियम् इति पदपूरण ॥ १० ॥ चेटुड० हे मधाविन. 1य सोम स्वष्ट्रप्रभृतीन् अवदति स्वस्तय वृत्राणा साहितारमिन्द्र च सुप्रशम्, तम् इन्द्रजुष्टम् सोमम् धन भनमाना याचामह ॥ १० ॥ "इति अष्टमाष्टके द्वितीयाध्याये दशमो वर्ग" | । ॐ इति॑ 1 ई॑म॒हे ॥ १० ॥ ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धीर्वन॒स्पती॑न् पृथि॒वीं पताँ अ॒पः । सूर्य॑ दि॒वि रो॒इय॑न्तः सु॒दान॑च॒ आयो॑ व्र॒ता वि॑सृजन्तो॒ अधि॒ क्षमि॑ ॥ ११ ॥ । ब्रह्म॑ । गाम् । अश्व॑म् । ज॒नय॑न्त । ओष॑धी । वन॒स्पती॑न् । पृथि॒नीम् । पर्व॑तान् । अ॒पः । मूर्य॑म् । दि॒रि। रो॒हय॑न्त । सु॒ऽदान॑न । आयो॑ अ॒ना । वि॒ऽसु॒जन्त॑ । अधि॑ । क्षमे॑ ॥ ११ ॥ उद्रीय० वय माह्मणम् गाम् च अश्वम् च जनयन्त वनस्पतान् पृथिवाम् च पर्वतान् व अन मुद्दान्य शोभनदाना दवा आयो भार्याणि । से सम्बन्धीनि भार्याणि इंश्वरमाध्यानि वृष्टिप्रदानद्वारेण उत्पादयन्त ओरधी च सूर्यम् च दिवि रोहयन्त स्थापयन्त साधनवन्त अधिकृन्मनुष्या, कहियादीनि विद्यजन्त विविधाम्रपाइयन्त अनि क्षमि नृपिच्या वेदिलक्षणापा उपरि तिष्ठन्ति', कर्माद्गस्वेनेति अर्या ईश्वरा ना प्रताने कर्माणि घोषः ॥ ११ ॥ 1. निशि ६ नि येट० अम्गाम् अश्वम् जनयन्तः वनस्पतीन् च तथा पृथिवीम् पर्वनान् अन्तरिक्षम्, सूर्यम्घ दिवि रोदयन्त मुद्दाना कल्याणानि च कमाँगि पृथिव्याम् दिजन्मी देवा इति ॥ 11 ॥ २.२.. ३. चार्म वि. बग्न ४४. माहित] मूको. ५. मास्ति दि. ८ मारित वि. मुहाना