पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चत पदानुक्रमणिका १२ वर्तते १,१८३, ३, ४,४३,५८,५,३४, वर्तते १, १८३, २, ४, ३६, १, ५,६२,४,७७, ३, १०,३०,३, १७, ११, वर्तध्वम् १०, १९, वर्तम- -नयः १०,५,४, १४०६, १०, ६४४, ४ निभ्यम् ७,६९३, निम् १, २५,९, ३७.१ ४,४५,३, ५,६१,६, ७, १८,१६, ८,६३,८,१०,६५,६, १७२.१, ४, -मी १,५३,८, जी. ४,१९२. वर्तन्ताम् १०, १९, ३,९४, १४, वर्तन्ते ५५३, ७, १०,११७, ५, वर्तन्ते १०.३४,६० वर्तम् ६,६२,११, वर्तमान, ना न १,३५,२, -नम् ४,२८, २, ५, ३०, ८, १०, २७, १९, ना ५,४०,६ चूर्त [*] १०, १५६, वर्त (या २२३,५८ ४२३, १५, वय ७, १०४,१९ २०१९, ६ ८९, १७४, १, वय १,१२१,६; मर्तयुद १०,९५, १२, वर्तपत २,३४, ह॒तये॑तम् ७, १४,४, ५ वर्तयति १०,१७२, ४, धर्वयंते २०,९५, १३, वर्तयथ । था) १,३९, ३. चर्तुपर्ध्वे ५,४३,३ चतु॑प॒न् ५,४८,३, धर्तयन्ति ७,७९, २, २०१४ ६ वर्त७,४८,१,७१३ ३७,३, वर्तयामसि ३,३७,१८ १०.५८.१-१२ ते ५ पवे २,१५, ३, ३,३३, ४५८,४५,२९ वस्त्र १०,९५,१७, वर्ति ८,६,३८. वर्तिका--का १,११५, १६, काम १,११,८ ११६, १४ ११८, ८, १०,२६,१३. वर्धन्ति ११, १८, २२,१५, २६,१४, १५, ३५ ७-९, ८७, ३, १०, ३६, १३, १२२, बर्त- तां १,४०, ८, ४, २०, ५, ५,२९,१४,६ ६६,८,८,१४,४ यसै १०,१०१९; वर्तते इत १,१८५, १, ६, ६, १ घरी] १,१६५,१४ वर्मेन्- मांति ९८५०३० वर्ध-घांय १०, १२, ४. धी! ६,३८,४, ७,९५,६, ८,७५,१३,९४ २९, ३, ६१, १५, वर्ष ५,५६,२, ६,१८,१, ८,६०, १२, ९६१,२३. वत्- चैत १,५१,६, वर्धन्त ९,८,१, ६३, ५, २००० वर्धत् ५,६२, ५, १०,६१,२६, वर्धत् ६,३८, ३, ७६८९, १०,२२, १४ वर्धत २,२, १. १०,२५,१०, वर्धम् ४,५०, ११, वर्षाम् ३,१२, वर्धताम् १६१६४,२५, ६२४.५, ३७, ५, वर्धत ८, १५८, वर्धेतु ४,५३,५, [ष ५३६, ५ वर्धते २,१३,१, २,७५,१; वर्धते १,९५५, २,२५,२, ३५११, ७, १०१, २, ९,१७,४,१०,९४,९ वर्धन् ६ 41,17. २३४,४९,१११६,१८, १७२११९४, १८३,३, १८४,५, २० ४१,७५,०५,७६,४९,५१, १, ०३,२७,४,५१,५ बर्ष वर्धन-त. ३,३०, १२, ७, १०,२, २९७, ३९, १०,९१, १२, -नम् १,१०,५ „„ ११११४३, २,१२,१४,१३, ६,०३,५, ८, १, ३, ९२,५११० ४९१६९, २,५२,७, ५,७३,१०, ७,१२,७, ८६२४, ना ८८८,५, नानि २३९,८, ६,२३, ६, मि ३३६०१० वर्धनी- श्री १०,४,७ यन्त॒ ५१९,३, बघैन्याम् ५७४१,१४५ वर्धन्ताम् १,६२, ३,५८,८ १९९८,९,११३१०,४,७, कन्तु १,१५५, ३, ५,१३,५२,४३९ ५, ६,१,५७,२,३,८६,३१, १९ ५६४१,१४, [ ४५३५ ]