पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[m] वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेप युष्मप्रियेप्सया | हे ब्राह्मणद्वेषी यज्ञद्वेपी च राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेष निपातितः । देता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ धर्मस लोसारो वध्यास्ते मम पाण्डव । संस्थापनार्थं हि प्रतिज्ञेपा ममाव्यया ॥ २८ सत्यं दमः शौचं घर्मों हीः श्रीधृतिः क्षमा । तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ इति श्रीमहाभारते द्रोणपर्वणि चट्पञ्चाशदधिकशततमोऽध्याय ॥ १५६ ॥ []पायन - Dna D18 { Gs moissing) पातित घा ) D1 s कर्णेन कि Diorx निपातित 3 Drom 25 ( of v 1 23) प -) Dax एवं G1 Mi: तया मृधे - 5 ) Dr मुद्दाढवे, एन) or महामधे ) S1 Ks शक्त्या कर्ण कथचन kaa 110 Bu वै ( for स) 26 D orm 26 { cf v 1 23 ) - 5 ) TG& 1 पावी (10t मयान) CAन ( for नि) K1D180 प्रियेच्या (for ) विध्या | Ws reads 26° 26+on marg [7.156 33 न विपादस्त्वया कार्यः कर्णं वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ॥ ३१ चर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । विद्भवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्घलक्ष्या हि कौरव्या विधमन्ति चमूं तय । दहत्येप च वः सैन्यं द्रोणः प्रहस्तां वरः || ३३ 27 Dsom. 2798 { cf v 1 23 ) 13e reada 27 on arg ) Dns यज्ञईता च पापामा Date hip-5 मेहता ( Me- 'लोहा ) चपा Deन धर्मगोपा 1) Dps Ws5 एव Ds (for एष ) ) 1D1रिता | D13 hli { for 4 ) Dor [सा ( for Do [5] म्युपायेम 28 Ds reads 2gaon marg 2) T011 धर्मनि (for धर्मस) De गोसारो { for ते) DI ये इधर्मस्य गोहारो – 6) De रक्ष्यास् (for घ्या) -Da on 2ged —) 61 धर्मसंस्थापनाय ई Dna Da418 "पाय (D: येव) Wi-1 for sDI प्रतिष्ठेपा De शेय (for 'शैया ) Bs Jio Des1 मया कृत (Gang)मयोधता ( for या) 20 ) 51 यम fromup ही and श्री (for दम ) - 4 ) Ga Mis D] (for] श्री) GI मदि {for प्रति ) तन्त्र ) - * ) $1 Du D1+818 यम ( for Dus Ds, Dr 8 भवन् Gs | नमे Da यत्र तत्र न मे द्वेष ( Eor रमे) - * ] D3 सखे { loe सई ) Ms केशवे (Bic) for वेदापे) Vas D16518वनभई सई Dor 'वा, Da य स) दा 30 } भा ( for न) Dus Deमाइस (for न विषादस्) - ) Ds उपदेष्यामि (for यामि) is उपायेन (for गते) - Dna से Dat Gas its हई (for } B1 Do प्रहारे (Ds इन प्यासि is वियहि (for प्रसहि ) 31 ] Bs Dca दुर्योधन (1or सुयो ) - ) Da वधियति (for इनि) – 0} 51 B2 47 Ga- transp अपि D तापविधोपाय (0) - Dur मध्ये सर्व पाव Dis18 विवक्ष्ये (Ds 'से) वय पांडव 32 Dot Dr हुम Doमम् (for इसु हस्) 61 चैप) Ko चैव (for tवेष ) DTS वर्धते सुमल पार्थ ) Das Dहि (for ) ") Ds स्वदीयानां ( for "यानि ) K ( Ko 1954ng } Th ● समजत (for दिशो दश) 33 7 Ka Des Dai Dssing) लक्षा (far रक्ष्या) Drs 1 कौरव्य (for hi Das प्रति (1or तब ) —} B] 13ev Diss Ga BMs पुद ( for पुथ) Ds यर (for ) Dri D24611 म संपये ( lor] [प] सैमर्च ) C TI B7F X71 [6081