पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 156 17 ) बद्धितार्थं हि नैषादिरङ्कुष्टेन वियोजितः । द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ १७ स तु बद्धावलिनाणो नैपादिध्वविक्रमः। अस्पनेको चनचरो धमौ राम इयापरः ॥ १८ एक्लव्यं हि सानुष्ठमशक्का देवदानवाः । सराक्षसोरगाः पार्थ रिजेतुं युषि कहिंचित् ॥ १९ कि मानुषमात्रेण शक्यः स्वारप्रतिवीक्षितुम् । दृढमुष्टिः कृती निस्पमस्यमानो दियानिशम् ॥ २० वड़ितार्थ तु स मया हतः संग्राममूर्धनि । (for न घ) 51 Ka शक्ता (for इन्तु ) D18 सेंद्रान्दे वाणे हतुं ) 6 Rs जेतुं Dss शेकर ( for सवा ) & K (Kom15sang | धनजय Bt Da नरो तम (for सम) G+ अपि दो रपोचम M3 महाभारते Drs ात पुरपसचम, शत्रा इति नरोत्तम Ds Mo 27 ) Ka Da Drss TsMaद, ( for दि) -23 B ( Gs missing ) अष्टम् ( for हैन ) – 4 ) êa { bekare corr ) मधुसूदन Sit by corr }a Kya DLs सत्यविक्रम 18 Crom. {hapl ) 1805 - Du2D218 B (Gom, Ge missing) (for g)

  • )(G

5) आसीद ( For Ms एक { for ) घरो ) GuM1 अस्थन् ) KsDI नैका Der Du D11118 भविमानी वन भावि ( for बमो) चिहू) 19 *> Bu Di1ts नशा (for)–} Ki D1 केपन Ks के ड ( for कईि Ka 311 = Diसप 20 } Do f+लु (for किमु ) Dr माशे ( c}, गायेण ( for ) – 1 [ये (for शय ) Dna से (fer स्यात् ) यमप्रतिवीक्षि 63 DAपमानो ( for Daसः Di च मया 136 ) 21 ) Is Din Uslacopa समा (ele), (for ) 61 D1 256 दिस M1 ] ( for सु) Dur T G04 समरे ( for स गया ) 55 Raसमर (for सॅमाम ) #3 Di घेदिराशय (sle) (for राजर) Dus Dr+91 दि (for ) 22 Mrs Iransy and 32002 Miss repeat ggal alter 12514 bfha akler aged - Dur चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तन ॥ २१ स चाप्यशुक्पः संग्रामे जेतुं सः सुरासुरैः । वधार्थं तस्य जातोऽहमन्येषां च सुरद्विपाम् ॥ २२ त्वत्सहायो नरव्याघ्र लोकानां हितकाम्पया | हिडिम्यषककिमरा भीमसेनेन पातिताः । । रावणेन समझाणा ब्रह्मयज्ञविनाशनाः ॥ २३ हतस्तथैव मायावी हैडिम्वेनाप्यलायुधः । हैडिम्बथाप्युपायेन शक्त्या वर्णेन घातितः ॥ २४ यदि धेनं नाहनिष्यत्कर्णः शक्त्या महामृधे । [ द्रोणवघपर्व 11 D11 [बदाक्त G Ma(all both tiraes) शक्त BMa { both tirnes } शक्ति (for [अ]शक्य ) Di चेतु सचासुरासुरै "सु ) रानपि 1951* 1 ] Ka सर्व (for सबै ) GhM f all inth tames ) बेतु सवान्सु ( M -After 2905 1 BI ans यमेन्द्रसिद्धगन्धबामणान् । सद्दि जातश्च तहानुस् । अजेय सर्वभूताना जपेद्रपि दिवौकस [{L 1) G1 चमेद्र ( for यमद ) - ( 53 ) 151 अनुय्य (for अजेय ) 1 1 — After the second cxeurrence of 22ns, Ma-s read 23al for the first time repeating it ints proper place 4) 101 Gs lsenna (for च) 23 For the zepetation of 230s in Mss, cf v I - ") 8 { 06m195ing Also [ all both t mrs 1) स्वद्विवार्थ (for स्वासहायो ) 22 ) [M18 ( All first time ) Pex Dot शिशुपाली मया इत - * ) Ks Dus हेडिंड ● Dse हिदय Ds हिडावे (for डिदिस्य ) 6 Xia किदीरा Das किमींग, D1 किमौरा D1 कमरा Do किर्मिरा Di कम्मीरा, TOमीरा 62 मीरा 311 मीरा (for किमत) -4) B Dou Des De [ marg as in text ) घाविता (for पातिता ) Ils ow ( bapl } 23 278 De ocm (hapl ) 25-264 -') Das यशमा (for मझपन ) Ks विनाशकान्॥ GsMst (for 'शना ) [902] 24 Dse om 24 (elv | 23 ) 6h (Kamissing) Ds om 2443 - Dea हेदेन Eloa Da Ds हेड विमा (lom डिस्पेन) D2 अलायुभ ( for (म) - प्प') *) Dea Des Ds हेडेद( Di वि पर {for f 1 D1 को पम्पान DD Do