पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 156 17 ] सद्धितार्थं हि नैषादिरडोन वियोजितः । द्रोणेनाचार्यकं कृत्वा छमना सत्यविक्रमः ॥ १७ स तु बदाङ्गुलित्राणो नैपादिर्दृढविक्रमः । अस्यन्नेको चनचरो बम राम झापरः ॥ १८ एक्लव्यं हि साङ्गुष्ठमशक्ता देवदानवाः । सराक्षसोरगाः पार्थ पिजेतुं युधेि कहिँचिद् ॥ १९ किसु मानुपमात्रेण शक्यः स्यात्प्रतिवीक्षितम् । दृढसृष्टिः कृती नित्यमस्यमानो दिवानिशम् || २० त्वद्वितार्थं तु स मया हतः संग्राम सूर्धनि । ( lor न है ) 81 Rs याता (for तु) D1 8 सेंद्रा दे चायणे तु 1) S1 KB जेतुं Da9 शेरू (lur 15K (Ksm199208) धननय B12 + 17s नरो Disशक पुरपसत्तम Cir अपि का इति नरोत्तम शस 1 ) राम (for 'चम) शको ग्योतम Ma महाभारते 17 ) Ks Da Dr 4s Tre हि ) De Ma तु ( for - 3318 ( G6 #DISSIDg ) [अगुहाम्या ( for धेर) – 4 ) fha (before corr ) मधुसूदन, 81 (by corr = K1= Dss सत्यचित्रम 18 Gaoxxm ( Linpl.) 1844 ) Dna Dss1833 (Gsom, Gs 191) हि (for सु) °) 8 ( Ga sang) दासीद् ( Eur अस्पन्) Kids नैको Dex (for of) Dn Daसविमानी वन माति (for बनी) ) GuNis Ms बरो SKo 19 4 ) B1 D1 = १ नागा (for आता ) –} KiaDI के Rs १or कर्टि ) 20 ) D1 कि तु { for किमु } M1. गायेण (1or मात्रेण ) Miss शत्रये ( for शक्य ) यमप्रविधिमुं -- isमानो {xc ), KsDs सप Dat से (for साइ) De Disपमान (for अस्य ) 2t * ] Vs [Ds सद् { for खर् ] is Ds dfh दि Dislacans DaR (lar तु) Des समा] (ole ), DIच मया, TGas समरे { for 4 मया) dhr Re समर (for सैद्राम ) ~"] Ph पैदिनारद (sio) (for राज) Dea (form) 10 दि 22 31s Lransp 22land 22 G1 M2-0 repent lalter 1931+Mzo after 224) Ha Dua द्रोणव चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्ता ॥ २१ स चाप्यशक्पः संग्रामे जैतुं सर्वैः सुरासुरैः । बधार्थं तस्य जातोऽहमन्येषां च सुरद्विपाम् ॥ २२ त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया । हिडिम्बव ककिमरा भीमसेनेन पातिवाः । । रावणेन समप्राणा ब्रह्मयज्ञ विनाशनाः || २३ हतस्तथैव मायावी हैडिम्वेनाप्पलायुधः । हैडिम्बाश्चाप्युपायेन शक्त्या वर्णेन घातितः ॥ २४ यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे । सर्वासुरासुर, "बहु ) रानपि शक्य. B1s D11 [भ]शत, Ghda (all both times) शर Ms (both times ) शक्ति (fur [न]शक्य ) 13 Ka सर्व ( for सबै ) Dsजैदु Ga M. ( all both times ) नेतु सर्वान्सु ( 111 -Aler 223 Ga Mans यमेन्द्रसिद्धगन्धर्वान्वसुरुवान्मरुद्रणान् । स हि जात श्रबाहुजाम्बूनदसज | अजेय सर्वभूवाध जपेदपि दिवस | [{L 1) Ga यमेद्र ( for यमेद्र ) - ( 1 33 Mz # अनुष्य (for अजेय ) 1 1851* — After the second ovcurrenoe of 294, Mi read gged for the first time repeating it wats proper 6) D1 वै Chlatana { for x place 23 For the repelilion of 23sm fif vI 22 - * ) S ( Gr mmsung Ms [ all both t mes]] ध्याएँ (for [स्वसदापो) - Mu-8 (all first time) शिशुपालले मया इत - Ks Dna इंडिय Dor Dai Dios हिदव Ds विवि (for हिडिन ) Ka-a हिंदीरा Dea किमींग D1 किस D कमरा Do किर्मिरा Di कम्मीरा TGs किमीत Ga Ma वृन्मीश] Maकृमीरा (for किमरा ) -43 B Dea Dex Da (marg as in lext ) घाविता (for पाविद्या ) — Di om {hapl ) 23*274 De om ( hapl ) 254 254 -> Dos यशुब्रह्म ( for यक्षपक्ष ) K1 विनाशकान् Ga Ma "शक" ( for 'शना) Do1D1 24 Disom 24tef=123) SK (hs massing) D1 om. 24 – Der ट्रेंडयन Ds बिना (for डिस्वेन) D1 अलाए (1ot (1) प"} –") Dea Dnx D1 हेर्डबई D1 "दि )दा (tor ft) D. बोप्यदुपामैन| Dazs है| Deff) बोयु [ D1 [902]