पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्वाप्रभ धर्वाप्रमं विश्ववार से ६, ३७, १ प्रयं नि चतं ८,३५,२२ अवाडेहि सोमकामै स्वाहु १,१०४,९ मर्वाच विचको मधुवाहतो १,१५७ अवनरा दैव्येनावसा ७,८३,८ अर्वाचीने सु वे मन- ३,३७,० अर्वाचीतो बसो मत्र ४,३२, १४ अवांची सुमगे भवं ४, ५७,६ अव पुरस्टुत ८,४३२.३० भावा सुखे र ३,४१,९ अखं वयं जनं १,४५,१० मयं नृवावर्ण २,३००५ अर्याचा यां सप्तयो १,४७,८ भाभा २,२९,६ I सव अवमे साति ९,३७,२५ शर्वादोन भा गद्दि परा ३, ४०,८ अजितना गायो शक ३,३०,११ अण. सोमा गर्व ९,११,१५ सोमम९,६५,१९ अन्तो ये सुदानत्र ५,५३,५ महंन् बिभर्थीि सायकानि २,३३,१० मामलइन्द्र ३,३,१ रात ९६७३० अवंशे चामस्वभाव २, १५, २ भव. परेश पर पुल १.१४, १७ भवः परेण पितरं थी १,१५१८ भवॠक्षिण गुरमं यथा ८,१,२ मन्द दक्षिणती गृहाण २,४२,३ पनि २,३०,५ पीप ८, २ अबको नमामि १०४३४ करमना भरते केस पैदा २,१०४,३ वीर २०, १३४३ श्वेद६,४७, १४ अवघमित्र मभ्यमाना ४,१८,५ २०७५ मनुमति ८६.१ दुनिश्यिामो ७,८९.५ मन्त्रानुक्रमणिका अब के अव निका १०,५९,९ कवनो वृद्धिमा शिशीहि १०,१०५,८ अदम्तमनचे गृह ८, ३,७ अवन्तु नः पितरः सुप्रयाचना १,१०६, ३ अवन्तु मामुषसो ६,५२,४ अवतीरथन् १०,९७,१७ अब तो लस्वनीद् ४,२७,३ अव यवं शतक्रतविन्द्र १०,१३४,४ अव यास्वे सधस्थे ८, ९,९ मवय शुन मन्त्राणि ४,१८, १३ सवर्धयन् सुभग सप्त यहीः ३,१,४ अवमंद इन्द्र दाहि क्षुधी नः १,१३३,६ वर्षी ५,८३,१० भवविद्यम१, १८२ होत्राभिर्यजैत ७,६०, भय सिम्धुं बरणो धौरिव ७,८७,६ लवसृजन्नुप रमना १,१४२११ मवसृजपुनरमे १०,१६,५ असूजा वनस्पसे १,१३,११ परापत ६,७५,१६ स्पृधि पितरं योधि ५३,९ मरहम दुईणापतः १०,१३४ स्म पर बैधणे ५७,५ अदम्यते स्तुबसे कृष्णियाय १,११६, २३ अवस्य घरायनो मान्ते ४,१६,० अय हथूमेव चिन्चती ३,६१४ व स्वयुक्ता दिव भामा १,१६८३४ स्वरात ८,९, स्वाभियो १०,१३४, ५ कल्पेषु नः पुमः ९, ९,७ अपमस्य५३३ भवा नुक १०,५०,५ भोऊतिभिः १०७१, वाज र ८८६ ९ १९,४ २,१२२२ पः २०१३८, ९ ४, १९, अवासृजन्त [ ३९०९ ]