पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/९०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समान उकसाय त्वमशंसाय १,३१, १४ स्वमग्न ऋभुराके २, १, १० स्वसमे अदितिदेव २,१,११ वमने गृहपति" ७, १६,५ स्वमने त्वष्टा २,१,५ त्यम घुमित्वमा २,१, १ मद्रविणोदा २.१, ७ स्वम पुरुरूपो ५८५ जमझे प्रथम विमः १,३१,२ स्वम प्रथमो झरा १,३१,१ स्वमते प्रयमो मातरिश्वन १,३१,३ एवम प्रमतिहत्वं १,३१, १० स्वममे प्रयतदक्षिणं १, ३१, १५ स्वम बृहद्यो] ८,१०२, १ स्वमग्ने मनवे था १,३१,४ त्व यशानां ६,१६, १ त्ययवायु १,३१, १३ राजा वो २३,४ स्वमध्ने रुद्रो असुरो २,१,६ मते धनुतो ६.९५, १२:७,४९ ५० ३०१ ७, १५, १२ सूर,४५१ मरने वाघ ४,२, १३ वीरव यमग्नेननं १,३१६ श्वमग्ने वृषमः १,३१,५ स्वमग्ने वा असि ८, ११, १ हमने शशमानाय १, १४१,१- सोचिया ७,१३, ७ अग्ने प्रयास ५,१३,४ वमग्ने महमा १, १२७९ सुनुव २,१, १९ मुदो ७,१,३१ स्वम अरिवारं ५३, ११ १,८४, १९ प्रथमं शवमानमे ४,१७,७ मोनामि १, ४, वृणो१.५१,४ ऋग्वेदे समाध्ये खमयो यदवे तुवंशया ५.३१,८ स्वपो यद्ध वृनं ३,३२,६ स्वमपो व दुरो ६, ३०.५ ८,६०,५ स्वममा अवसि ५,३, २ स्वमसि प्रशस्यो ८११, २ स्वमस्माकमिन्द्र ९,१०४,१० स्वमस्य पारे रजसो १,५२, १२ समायर्स प्रति २,१२१,९ स्वमाविथ नये तुवंश १, ५४,५ स्वमादिय सुश्रवसं १,५३,१० त्वमा त्वमिन्दो परिब ९,६२, मिन्द्रनयों याँ ६,१२१,१२ त्वमिन्द्र प्रतुर्विषु ८,९९,५ वमिन्द्र बलाधि १०,१५३,२ त्वमिन्द्र यत्रा अलि ८,१०,५ त्वमिन्द्र सजोषसम १०, १५३,४ वमिन्द्र बितवा ७,२१,३ श्वमिन्द्र स्वयशा ७, ३७४ वारित्विं ८,६८,२ श्वमिन्द्रामिभूरति विश्वा १०,१५३,५ त्वमिन्द्राय विष्णवे ९,५६,४ स्वमिन्द्रासि चूना १०, १५२, ३ स्वमिमा ओषधीः सोम ६,११,१२ त्वमिमा चाय पुरु ६,१६,५ स्वमोशिये वसुपते २,१७०,५ समीशिषे सुताना ८६४३ श्वसुतमास्योपधे १०,९७, ९३ स्वमुत्साँ ऋतुभिषेद्धानां ५,३२, २ त्वमेकस्य सुन् ६,४५, ५ स्वमेधारः ८,९३,१३ स्वमेताञ्जनराशी १,५३,९ स्वमेवानि परिये १०,४३,८ वान् रु १,३३,७ एवं परिजसो ९,८६,३० एवं पाहीन्द्र सहीयसो १,१७१,६ एवं पितुं मृगयं ४, १६, १३ स्वं पुर इन्त्र चिकिंदना ८,३७,३४ [ ३१६२ ] त्वं पुर इन्द्र