एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवाभ्यां नम : श्री-निःशङ्कशाङ्गदेव-प्रणीतः संगीतरत्नाकरः चतुरकटिनाथविरचितया कलानिध्याख्यटीकया सिंहभूपाल विरचितया संगीतसुधाकरख्यटीकया च समेतः अथमः स्वरगताध्ययः तत्रादिमं पदार्थसंग्रहाख्यं प्रकरणम् ब्रह्मग्रन्थिजमारुतानुगतिना चित्तेन हृत्पङ्कजे मूरीणामनु रजकः श्रुतिपदं यो ऽयं स्वयं राजते । यस्माद ग्रामविभागवर्णरचनाऽलंकारजातिक्रमो वन्दे नादतनं तमुद्धरज्जगीतं मुदे शंकरम् ।। १ ॥ । (कलानिधिः) कर्णालम्बितकम्बलाश्वतरयोगीतामृतास्वादना दान्दोलीकृतमौलिनिर्जरनदीतारझपाटश्रिया ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SangitaRatnakara.djvu/३१&oldid=122929" इत्यस्माद् प्रतिप्राप्तम्