पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खमाकाशं स्पृशन् यस्य सुपुच्छ: सौलभ्यतः सुलभतया न
तु कठिनतया कविभिःपरिचित उपलक्षितः स समीरसूनुनोंs-
स्माकं मिथ्यात्वमनृततामन्तयतु नाशयतु ॥११॥
त्रिय स्वपुच्छमलमच्छकशासुपट्ट-
वत् सन्ततं युपरितः परितः प्रकम्प्य ।
सन्ताडिता हनुमता रिपवः स धूते-
लः,कम्पयेत किमुनाऽस्मदरातिवर्गम्॥१२॥
त्रिर्यमिति ॥ हनुमताऽलमत्यर्थं उपरितः परितः संततं
विस्तीर्ण यं स्वपुच्छम् अच्छ उज्ज्वलो यः कशापट्टस्तर
त्रिस्त्रिवार प्रकंप्य भ्रमयित्वा रिपवस्ताडिताः स धूता के
पिता इला भूयेन तथोक्तः पुच्छः किमस्माकमराति
रिपुगणं न कम्पयेत. आप तु कम्पयेदेव । पृथ्वीकम्पनस
मर्थस्य शत्रुवर्गकम्पनं तु सुकरमेवेति भावः ॥ १२॥
जित्वाऽक्षमुच्छलितमन्यपरं प्रतीवा-
हां कर्तुमीहितवतः समदं समानम् ।
विलिधी रयत ऐदिव खं हि यस्याऽ
द्याऽस्मान प्रबोधयतु सोऽप्रथमोवनौका:१३
जित्वाक्षमिति-उच्छलितमुन्मत्तं असं रावणिं जित्वाऽन्यप
द्वितीयं शत्रु प्रतीव समदं सगर्व समानं सादरं चाऽऽहांस्य
याऽऽ ह्वानं कत्तुमीहितवतो वाञ्छितवतो यस्य ( हनुमत