पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२९)
अतोऽस्य वेदाद्खत्वमत्र प्रन्थकारेण प्रतिपादितम्‌ । षडज्खषु ज्यौतिषस्य मस्यत्वमपि
निगदितमत्र । यथा--
वेद्चक्षुः किलेदं स्मृतं ज्यौतिषं
मुख्यता चाऽङ्मध्येऽस्य तेनोच्यते ।
संयुतोऽपौतरैः कणंनासादिभि-
श्चक्ुषाद्धेन हीनो न किच्वित्करः ॥*
उक्तकथनात्‌ पूर्वमेव मुनिना लगघेन वेदा ङ्खे्ो ज्यौतिषस्य वरिषठता प्रति-
पादिता वतते । उक्तच तेन--
यथा शिखा मयूराणां नागानां मणयो यथा ।
तदद्‌ वेदाङ्खशास्त्राणां ज्यौतिषं मूध्नि वतते ॥
अस्मादिदं सद्धं यद्वेदा ्खेषु ज्यौतिषशाखरस्य सर्वातिशायि श्रेष्ठत्वं वरीवति ।
किन्नाम ज्यौतिषमिति प्रष्ने तवदिदभुत्तरम्‌ - ज्योतीषि प्रतिपायन्ते
यस्मिनित्यथे "अशं आदिभ्योऽच्‌” इति सूत्रे निष्पन्नतथा उ्यौतिषशब्दो ज्योतिः
प्रतिपादकं साङ्केतम्‌ 1
यद्रा श्ोतनते प्रकाशन्ते ग्रहनक्षत्रादीनि अनेन दात श्ुतेरिषन्नदेश्च ज> इति
उणादनिष्पन्नःऽयं शब्दः 1
अस्य शास्रस्य त्रिस्कन्धात्मकः्टं नारदे प्रतिपादितम्‌ । यथा--
सिद्धान्तसंहिताहोरारूपस्कन्धत्रयात्मकम्‌ ।
ववस्य निमंलं चक्षूज्योतिश्शास््रमनृत्तमम्‌ ॥*
अनेन ज्यौतिषशास्वस्य चयो विभागाः सन्तीति विज्ञायते । प्रस्तुतग्रन्यो हि
नाम्ना सिद्धान्तज्यौतिषसम्बन्धीति । ताहि सिद्धान्तस्य कि क लणमित्युच्यते ।

सि न्तशब्दो गणितवाचकोऽस्तीति गणेशदेवज्ञस्थ वाक्यं केशवछृतमृदूतंतत्व-
टीकायाम्‌ ।

 

„ सि०शि० प्र०ग०्का०मा० १९१ श्खो०।
मु चि० १अ०२ दलो पीथुण टी°०।

. अष्टा ५।२।२२४।

„ मुर चि० १अ०२चश्लो० पीयूर टी०।

< ८५