पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ तरि्रस्नाधिकारः २०५

ल्यम्‌ 1 इदं द्वादशगुणं पूरवोक्तशड्कवन्तरेण याव द्ूज्यते छेदं रूवं च परिवर््येत्यनेन त्रिज्यातुल्ययोः छाया कणंघाततुल्ययो््ादशतुल्ययोर्गृणह सयोर्नारे सरव॑मुत्ययते । तरिज्यावृत्तीयभुजयो रन्तरमग्ैये शङ्कुतलान्तरमेव स्यात्‌ ।

ततः शङ्कवन्तरकोटौ शङ्कुतलान्तरं भुजस्तदा हादशकोटौ को भुज इति पलभैव भवति ।

यद्रा पमज्यां समां दृषवेष्टामनयोः श्रुति च स भुजां द्राग्बरूहिमेऽकषप्रभाम्‌ । क्रान्तिज्याकणंवधादित्यनेन प्ररनभङ्गः कृतः ।

अस्योपपत्तिः। पलभाप्रमाणं यावत््रकल्प्य कणंवत्तागरे आनीय समशोधनेन मध्यमाहरणबीजोक्त्या भाष्ये स्पष्टा । यद्रा करान्तिज्ययोर्वा त्रिज्यावत्तीयाग्रयोरवा साम्यकरणादुपपत्तिभेदेन (्रान्तिज्याकणंवधादिति' सूत्रोक्तं सव॑मुत्यदयते। ज्ञानाधि- राजेन सिद्धान्तसुन्दरे छायाकणंस्थाने महाशङ्खं गृहीत्वा क्रान्तिज्यानरयोस्युक्तम्‌ । एवं परष्ट्यपुरपलज्यां करान्तिज्यां प्रकल्प्य भास्करीयप्रदनाध्यायोक्त्या ज्ञाताक्षांशपत्तन- पलकर्णेन तां करान्तिज्यां सङ्ख्य द्वादशभिविभज्याग्रेति कल्पिता । एवमग्रा दिष्ज्ां च ज्ञात्वा ज्ञाताक्षांशादेकस्मात्‌ पत्तनादमुकदिरि ज्ञाताक्ांशं यदन्यत्पत्तनं तत्‌ किय- द्ोजनैरिति ज्ञानाथंमपसा रयोजनज्यामेव हर्ज्यां प्रकल्प्य हृण्जयाप्रमाणं यावत्तावत्र- कल्प्य च “*व्यासार्दधवगंः पलभाकृतिघ्नः' इति सूत्रेणाभीष्टदिक्छायाकणंसाधनमिवा- व्यक्तयुक्या द्ज्याज्ञानार्थं सूत्र कृतं ज्ञानाधिराजेन । -एकानयनेन छायानामानयनं समकोणाद्याधितानां भास्करेणेव कृतम्‌ । तत एव ज्ञानाधिराजेन कृतं न किञ्चिदपु कृतम्‌ । अज्ञातपत्तनपलज्यकया विनिष्नीविज्ञातपत्तनपलभ्रुतिरकंभक्ता । अग्राभवेदिह्‌, इत्यग्रातो व्यासाद्धैवगंः पलभाकृतिष्नो दिर्ज्याकृतिर््ादशवगंनिष्नीत्यनेन' छायाकणंः साध्यः। ततोऽनुपातेन छायाकर्णेन छाया. कभ्यते तदा त्रिज्यया किमित्यपसारयोजन- र्वज्या भवति । ।

तस्यार्चापमपसारयोजनलवाः भवन्ति । तेभ्यो योजनसङ्खया भांौरगुणिता स्वपरिधिविहृता भवन्तयंशाः भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तमित्यप- सारयोजनानि ज्ञेयानि । अर्काग्रयाऽभिमतदिसि छायाकणं इति प्रागुक्तमेव ।

'्दिष्ञ्या पलभा्षण्णो त्रिज्याकंहते च बाहुकोटिज्ये । अपसृतियोजनल्वजे तदन्तरं दक्षिणे भागे 1

एक्यं सौम्ये [ भूमे ] व्यस्तं पादाधिकेऽपसरे । रविगुणमक्षश्रवसा भक्तं तच्चापमल्लासाः ।

१. सि° शि० गो० प्रष्ना० २७ शलो० । २. सि० शि०गण०्त्रि० ४९ श्ो०।