एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स््रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?)

व्यक्तिपक्षे! प्रथमपादे यथा ।

मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः 11

अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम्‌।1" ॥ इति ।

तृतीयपादे यथा ।

अदूरवर्तिनीं* सिदि राजन्विगणयात्मनः ।

उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥1"

सविपुला यथा ।

क्षणविध्वंसिनि काये का चिन्ता मरणे रणे ।"2' इति ।

सर्वेषां विपुलाभेदानां चतुर्थो वर्णः प्रायेण गुरुर्भवति । इत्याम्नायः ॥ ३० ॥ इति वक्त्रप्रकरणम्‌ ॥

द्विकगुणितवसुलघुरचलधृतिरिति । 3१

दवाभ्यां गुणिता वसवो अष्टौ लघव इत्यर्थः । षोडशभिर्वघुभिरचलधूति्नाम । यथा ।

इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि ।" स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥


115 पाठे वक्तिपक्षे ।

1" रघुवंशम्‌ १.३९ मनोभिरामाः श्रुण्वन्तौ रथनेमिस्वनोन्मुखैः । षड़जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥

11" रघुवंशम्‌ १.९३ अथ प्रदोषे दोषजलः संवेशाय विशापतिम्‌ । सूनुः सूनृतवाक्सष्टविससर्जर्जिंतश्रियम्‌ ॥ 1 पाठे अदूरवर्तिनी । 1१ रघुवंशम्‌ १.८७ अदूरवर्तिनीं सिदि राजन्‌ विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत्‌ । 1" पाठे मरणरणे । "' पराशरस्मृतिः ३.३७ जितेन लभ्यते लक्ष्मीर्मतेनापि सुराङ्गनाः । क्षणध्वंसिनि कायेऽस्मिन्का चिन्ता मरणे रणे ॥ ५ पाठे ३१ एव लघवः सन्ति । अस्पष्टमपि ।

24

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२४&oldid=371590" इत्यस्माद् प्रतिप्राप्तम्