एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दलमपपरमपि वसुगुणितसवितलनिधिलघुकविरचितपदवितति भवति । ४१

दवाभ्यां गुणिता्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमेऽर्थे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्संख्या वैः रचितपदविततिः। अनगक्रीडा नाम |

त्यक्तानङ्गक्रीडां मुक्तत्रीडां शत्रक्षौणीपालाः ।

सुविषमवनभ्रुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहाऽसौ ॥ सौम्येत्येके । ४९

त्रिगुणनवलघुरवसितिगुरुरिति दलयुगलकृततनुरतिरुचिरा । ४२

त्रिभिर्मुणितार्मव लघवो यस्यां सा तथोक्ता ससाविंशल्लघुरित्यर्थः । अवसितिरवसानं तस्मिन्‌ गुरु्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवोऽन्ते गुरुः एवं दलयुगलकृततनुः विरचितशरीरा अतिरुचिरा नाम । यथा । समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला । अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ ४२

॥ इति मात्रासमकप्रकरणम्‌' ॥

इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्ाकरच्छदोवृत्तौ माव्रावृत्ताध्यायो द्वितीयः समासः ॥


'* पाठे सलिलनिधिलघवितिवो । > पाठे रचितपदविरतिः । 1 पाठे मात्रासमप्रमाणम्‌ ।

28

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२८&oldid=371593" इत्यस्माद् प्रतिप्राप्तम्