एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽ ध्यायः समवृत्ताध्यायः

उक्तायाम्‌ श्रीः | १

एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तदृतं श्रीनीम । यथा | श्रीस्तत्तैलम्‌!*' । १

अत्युक्तायाम्‌ गौस्री।२ गुरुद्वयं यत्र तद्वृत्तं खी नाम । यथा । आद्या सा स्वरी गौरी पायात्‌” | २

मध्यायाम्‌

मो नारी | 3

यत्र मगणस्तदृत्तं नारी नाम | श्रीनारीगोविंदौ भूयास्तवोद्ुद्ध्यै । ३

रो मृगी । ४ यत्र रगणस्तदत्तं मृगी नाम । यथा ।

कथ्यतां यात्यसौ गीतगाहा मृगी ॥ ४


1" अस्पष्टमेव । अन्यत्र श्रीस्ते सास्तामिःत्युदाहरणम्‌ ।

  • ° पाठे आद्यासस्रीगौरीपयात्‌ ।

29

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२९&oldid=371594" इत्यस्माद् प्रतिप्राप्तम्