एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्सौ चेद्रसुमती । ९

चेततगणसगणौ पादे भवतः तदृतं वसुमती नाम । यथा । पृथ्वी धृतवती राज्ञा नयवता । मु्यज्जनपदा क्नाघ्या वसुमती ॥ ९

>

उष्णिहि मधुमतिननगाः । १० नगणनगणगुरवौ यत्र तदृत्तं मधुमती नाम । यथा ।'“ १० म्सौ गः स्यान्मदतेखा । ११

मगणसगणौ गुरुश्च यत्र तदृतत मदनलेखा नाम । यथा | लावण्याम्भसि मग्ने तस्याः काममहेभे । अष्टेय स्तनकुम्भाद्रोमलीमदनेखा ॥ ११

कुमारललिता ज्सौग्‌ । १२

जगणसगणौ गुरुश्च यत्र तदृतं कुमारललिता नाम । यथा । कुमारललितानि प्रमोदजननानि । नयाभिमुदमग्रयां विलोक्य नमनीका ॥ (?) १२

सरगा हसमाला । १३

यत्र सगणरगणगुरवस्तदृततं हंसमाला नाम । यथा । शरदि प्रक्ष्य यान्तीं मुदितां हंसमालाम्‌ । त्यजति प्रेयसीं कः सुखविप्सुः स्वतन्त्रः ॥ १३

अनुष्टभि

मोमो गो गो विद्युन्माला । १४


13 उदाहरणं नास्ति ।

31

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३१&oldid=371596" इत्यस्माद् प्रतिप्राप्तम्