एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम्‌ ॥ इति

हसंयोगेन यथा ।

-आजहतुस्तच्चरणौ पृथिव्यामि'ति% । तथा च ।

प्रयोतस्य प्रियदुहितरं वत्सराजोऽत्र जहे ।

असंयोगेन यथा । कुन्दावदातेर्भवतो यशोभिः शुभरीकृतं कि परमारवीर । अद्यापि यद्विभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि ।

क्वचिदिति किम्‌ । सर्वत्र मा भूत्‌ ।

ग्रसंयोगेन यथा । (मही पादघाताद्‌व्रजति सहसरा संशयपदम्‌ । पदं विष्णोर्भाम्यद्भूजपरिघरुग्णग्रहणमि "ति ॥

असंयोगेन यथा । (तत्र भ्रमत्येव मुधा षडधिरि'ति ।

केचित्पादादाविति मन्यन्ते । तदसंगतम्‌ । सूब्रोदाहरणयोर्घटनाभावात्‌ । तथापि ।

+ पाठे ववरोरु ।

  • 2 कुमारसंभवम्‌ १.३३

अभ्युन्नताङ्गुष्टनखप्रभािर्निक्षेपणाद्रागमिवोद्विरन्तौ । आजहतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम्‌ ॥ >> मेघदूतम्‌ १.३४ प्रयोतस्य प्रियदुहितरं वत्सराजो$त्र जहे हैमं तालद्रुमवनमभूटत्र तस्यैव राजः । अत्रोदभान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पाद्‌ इत्यागन्तूव्रमयति जनौ यत्र बन्धूनभिज्ञः ॥

  • पाठे वण्णोर्भाम्यद्भूजपरिघरुग्णग्रहगणमिति ।

शिवमहिम्नस्तोत्रम्‌ १६ मही पादाघाताद्‌ व्रजति सहसा संशयपदम्‌ । पदं विष्णोर्भम्यभ्दुजपरिघरु्णग्रहणम्‌ ॥ मुहुयौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा । जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥

  • शृङ्गारशतकम्‌ ११

लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव मुधा षडङ्धिः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६&oldid=371373" इत्यस्माद् प्रतिप्राप्तम्