पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- इत्याह । यक्ष्मी= क्षयी | पशुपाला=जीवनार्थ यः पशून् पालयति सः । निराकृतिश्बोकः कात्यायनः, य आधायाग्निमालस्याहेवादीने भिरिष्टवान् । निराकर्ताऽमरादीनां स वै ज्ञेयो निराकृतिः ॥ इति । अधीत्य विस्मृते वेदे भवेद् विप्रो निराकृतिः । इति देवलोको वा । ब्रह्मद्विवेदस्य ब्राह्मणानां च द्वेष्टा परिवितिः = पूर्वोकः । गणाभ्यतरगः= गणानां सङ्ग्रानामेकनृत्युपजीविनां मध्ये तिष्ठतीत्यर्थ: । कुशीलवो=न: अवकीर्णी चोक्तो देवलेन, गूढलिङ्गधचकीर्णी स्याद्यश्च भग्नवतस्तथा । गूढलिङ्गी ब्रह्मचारिलिङ्गत्यागी | भगवतः = स्त्रीसङ्गवान् | वृषलीपतयक्ष पूर्वमेवोक्ताः । पोनर्भवः = पुनर्भूः द्विःपरिणता तस्याः पुरुषः । उपपतिः= जायाजार: स यस्य गृहे स इत्यर्थः । वेतनग्रहणपूर्वकमध्यापको भृतकाध्यापकः । एवं अतकाध्यापितोऽपि । शुद्रशिष्यो=ग्याकरणादिषु | गुरुशूद्रस्यैव । वागूदुष्टब्ध कात्यायनेनोक्तः- हुड्कारं चासनं चैव लोके यच विगर्हितम् । अनुकुर्यादनुब्रूयाद् वाग्दुष्टं तं विवर्जयेत् ॥ अभिशस्त इत्यन्ये, तन्न, अभिशस्त इति पृथगुपादानात् । कुण्ड गोलकौ "अमृते जारजः कुण्डो मृते भर्तरि गोलक" इति पराशरोक्तौ । न चैतयोरब्राह्मणत्वेन प्राप्त्यभावात् कथ निषेध इति वाच्यम् । ब्रा. ह्मण्यां ब्राह्मणोत्पन्नो ब्राह्मण इत्यपि ब्राह्मणलक्षणस्योक्तस्तत्प्रस कस्यैव निषेधः । अथवा भ्रमप्राप्तस्य निषेध इति । गुरुः=पितृभिन्नः । एतेषां महापातकव्यतिरेकेण त्यागकर्ता । ब्राह्मैर्यजनयाजनाध्यापनैः । पतितसंसर्गोऽर्वा संवत्सरात्, ऊर्ध्वन्तु तस्यापि पतितत्वात् । आगारदाही चोक्तो देवलेन- (१) आगारदाही स शेयः प्रेतं दग्धा ह्यनेकशः । स चाव्यागारदाही स्याद् द्वेषाद्यो वेश्मदाहकः ॥ इति । ( १ ) अगारदाहीत्यन्यत्र पाठः ।