पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तावुभौ ब्रह्मचाण्डालावाह वैवस्वतो यमः ॥ राज्ञः प्रेष्यकरो यश्च ग्रामस्य नगरस्य च । समुद्रयायी वान्ताशी केशविक्रयिणश्च ये ॥ अवकीर्णी च वीरघ्नो गुरुनः पितृदूषकः । गोविक्रय च दुर्वालः पूगानां चैव याजकः || मद्यपश्च कदर्यश्च सह पित्रा विवादकृत् । दाण्डिको बन्धकी भर्ता त्यक्तारमा दारदूषकः ॥ सद्भिश्च निन्दिताचारः स्वकर्मपरिवर्जितः । परिवित्तिः परिवेत्ता भृत्याचार्यो निराकृतिः ॥ शूद्राचार्यः सुताचार्यः शुद्रशिष्यश्च नास्तिकः । दुष्टस्तु दारकाचार्यो मानक चैलिकस्तथा ॥ चौरा वार्धुषिका दुष्टाः परस्वानां च नाशकाः । चतुराश्रमबाह्याश्च ये चान्ये पङ्किदूषकाः ।। इत्येतैर्लक्षणैर्युकांस्तान् विप्रान्न नियोजयेत् । राष्ट्रकाम:=पौरोहित्यार्थ परराष्ट्र वशीकर्तुं कामयते सः । अलीकव्य- वहारेण ग्रामद्रव्यं यो भक्षयति स ग्रामकूटः | तुलाकूट: तुलासु कप टकर्ता । वृषल्या असकृच्चुम्बितो बृषलीप्रपीतः । श्रेणीयाजकः = स्वर्ण- कारादिपङ्कियाजकः । ब्रह्म=वेदः | दण्डध्वजाः =अपराधे सति राज्ञ| कृत चिह्नाः । मधुहन्ता=मध्वर्थ मक्षिकाहन्ता । सूचकः, परदोषस्येति शेषः । पोषका: = परापवादकथासु दोषपोषकाः । सूचकपदसमभिव्याहारात् । समया शिष्टकृता राजकृता वा नियमाः । वैष्णवीषु च ये सताः = वेश्या. नुरका इति यावत्, अथवा वैष्णवीषु इन्द्रजालादिमायालु । शलाकादाहिनः ब्रह्मचिकित्सायां लोहशलाकया दाहकाः । कल्पतरौ तु अलाजादाहिन इति पाठः, तदा लाजादाहो लाजाहोमस्तदुपलक्षितो विवाहो यैर्न कृत इत्यर्थः । वृथाश्रमीय आश्रमान्तरे स्थित्वा आभमान्तरधर्मवान् सः, वृथा प्रयासकर्ता वा । प्रवज्योपनिवृत्तः = प्रव्रज्या त्यागसङ्कल्पस्ततो निवृत्तः । वृथा प्रजितः= वैराग्यमन्तरेण प्रवजितः । प्रव्रज्यावखितः यस्तां स्वीकृत्य त्यजति सः । वान्ताशी चोको विष्णुना देशं %C कुलं विद्यामन्नार्य यो निवेदयेत् | वैषस्वसेषु धर्मेषु वान्ताशी स प्रकीर्तितः ॥