पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् | सर्वज्ञा वयमित्येवमभिमानरता नराः । वान्ताशिनः परित्याज्याः श्राद्धे दाने च लम्पदाः ॥ इति । वीरनः = वालघ्नः । कदर्यथोक्तो वृद्धगौतमेन, ९५ आत्मनं धर्मकृत्यं च पुत्र दारांञ्च पीडयेत् | मोहान्धः प्रचिनोत्यर्थान् स कदर्य इति स्मृतः ॥ इति । दण्डेऽधिकृतो दाण्डिकः । बन्धकी = पुंश्चली, तस्या भर्ता । त्यतात्मा आ. त्मघातार्थ कृतोद्यमः | दारदूषकः =स्वयं पुरुषान्तरसंयोजनेन च यः कुलस्त्रीणां दूषकः | दारका: अकृतोपनयनास्तेषामाचार्यो दारकाचार्य । सुमन्तुरप्यपाझ्यानाह तस्कर कितवाऽजपालगणगणिकाशूद्रप्रेण्यागम्यागामिपरिवेतृपरि वित्तिपर्याहितपर्याघातृपौनर्भवान्धबधिरचारण क्लीबाव कीर्णिवाघुषि कगरदायिकूटसाक्षिनास्तिकवृषली पतिअहुतादोपसृष्टाझिलोमविक्र यिविक्रेतृपौम्तिककथककुण्डाशीकुण्डगोलक यन्त्रकारकाण्डपृष्ठदुध मंचण्डविशिश्नदेव लक षण्डारुढपतितप्रायोत्थितकुन खिकिला- सिझ्यावदन्त वणिशिल्पवादित्रनृत्यगीतवाद्योपजीषिमूल्यसांवत्स- रिकमहापथिकाइमकुट्टहीनातिरिक्ताङ्गविरागवाससञ्चापायाः | गणादीनां त्रयाणां प्रेष्यः सेवकः । पर्याधातृपर्याहिती चोक्तौ । चारणो बन्दिविशेषः । अहुतादः = विना पञ्चयज्ञादिक भोक्ता | पौस्तिको पुस्तक विक्रेता । पुस्तकलेखनकर्मोपजीवी वा । कथक = बृहत्कथादीनां कथानां बक्ता । (१) काण्ड पृष्ठाश्चोक्का हारीतादिाभे - शूद्रापुत्राः स्वयं दत्ता ये चैते क्रांतकाः सुताः । ते सर्वे मनुना प्रोक्ताः काण्डपृष्ठा न संशयः ॥ स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥ नारदेन तु ब्राह्मणस्थापदि गतायामापट्टत्तित्यागमभिधायोक्तम्- तस्यामेव तु यो वृत्तौ ब्राह्मणो रमते रसात् । काण्डपृष्ठश्च्युतो मार्गात सोऽपाङ्केयः प्रकीर्तित ॥ इत्युक्तः । ( १ ) स्वशाखां त्यक्त्वा परशाखयोपनीतस्तदध्यायी च काण्डपृष्ठ इति कमलाकरः ।